Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 11

yōhanaḥ 11:6-40

Help us?
Click on verse(s) to share them!
6tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradēśaṁ yāmaḥ|
8tatastē pratyavadan, hē gurō svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9yīśuḥ pratyavadat, ēkasmin dinē kiṁ dvādaśaghaṭikā na bhavanti? kōpi divā gacchan na skhalati yataḥ sa ētajjagatō dīptiṁ prāpnōti|
10kintu rātrau gacchan skhalati yatō hētōstatra dīpti rnāsti|
11imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritōbhūd idānīṁ taṁ nidrātō jāgarayituṁ gacchāmi|
12yīśu rmr̥tau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13hē gurō sa yadi nidrāti tarhi bhadramēva|
14tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditōhaṁ, tathāpi tasya samīpē yāma|
16tadā thōmā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tēna sārddhaṁ mriyāmahai|
17yīśustatrōpasthāya iliyāsaraḥ śmaśānē sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18vaithanīyā yirūśālamaḥ samīpasthā krōśaikamātrāntaritā;
19tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|
20marthā yīśōrāgamanavārtāṁ śrutvaiva taṁ sākṣād akarōt kintu mariyam gēha upaviśya sthitā|
21tadā marthā yīśumavādat, hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22kintvidānīmapi yad īśvarē prārthayiṣyatē īśvarastad dāsyatīti jānē'haṁ|
23yīśuravādīt tava bhrātā samutthāsyati|
24marthā vyāharat śēṣadivasē sa utthānasamayē prōtthāsyatīti jānē'haṁ|
25tadā yīśuḥ kathitavān ahamēva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mr̥tvāpi jīviṣyati;
26yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?
27sāvadat prabhō yasyāvataraṇāpēkṣāsti bhavān saēvābhiṣiktta īśvaraputra iti viśvasimi|
28iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarōt tatra sthitavān|
31yē yihūdīyā mariyamā sākaṁ gr̥hē tiṣṭhantastām asāntvayana tē tāṁ kṣipram utthāya gacchantiṁ vilōkya vyāharan, sa śmaśānē rōdituṁ yāti, ityuktvā tē tasyāḥ paścād agacchan|
32yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dr̥ṣṭvā tasya caraṇayōḥ patitvā vyāharat hē prabhō yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33yīśustāṁ tasyāḥ saṅginō yihūdīyāṁśca rudatō vilōkya śōkārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34tē vyāharan, hē prabhō bhavān āgatya paśyatu|
35yīśunā kranditaṁ|
36ataēva yihūdīyā avadan, paśyatāyaṁ tasmin kidr̥g apriyata|
37tēṣāṁ kēcid avadan yōndhāya cakṣuṣī dattavān sa kim asya mr̥tyuṁ nivārayituṁ nāśaknōt?
38tatō yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ēkaṁ gahvaraṁ tanmukhē pāṣāṇa ēka āsīt|
39tadā yīśuravadad ēnaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabhō, adhunā tatra durgandhō jātaḥ, yatōdya catvāri dināni śmaśānē sa tiṣṭhati|
40tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?

Read yōhanaḥ 11yōhanaḥ 11
Compare yōhanaḥ 11:6-40yōhanaḥ 11:6-40