Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ

yōhanaḥ 18

Help us?
Click on verse(s) to share them!
1tāḥ kathāḥ kathayitvā yīśuḥ śiṣyānādāya kidrōnnāmakaṁ srōta uttīryya śiṣyaiḥ saha tatratyōdyānaṁ prāviśat|
2kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyatē yatō yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|
3tadā sa yihūdāḥ sainyagaṇaṁ pradhānayājakānāṁ phirūśināñca padātigaṇañca gr̥hītvā pradīpān ulkān astrāṇi cādāya tasmin sthāna upasthitavān|
4svaṁ prati yad ghaṭiṣyatē taj jñātvā yīśuragrēsaraḥ san tānapr̥cchat kaṁ gavēṣayatha?
5tē pratyavadan, nāsaratīyaṁ yīśuṁ; tatō yīśuravādīd ahamēva saḥ; taiḥ saha viśvāsaghātī yihūdāścātiṣṭhat|
6tadāhamēva sa tasyaitāṁ kathāṁ śrutvaiva tē paścādētya bhūmau patitāḥ|
7tatō yīśuḥ punarapi pr̥ṣṭhavān kaṁ gavēṣayatha? tatastē pratyavadan nāsaratīyaṁ yīśuṁ|
8tadā yīśuḥ pratyuditavān ahamēva sa imāṁ kathāmacakatham; yadi māmanvicchatha tarhīmān gantuṁ mā vārayata|
9itthaṁ bhūtē mahyaṁ yāllōkān adadāstēṣām ēkamapi nāhārayam imāṁ yāṁ kathāṁ sa svayamakathayat sā kathā saphalā jātā|
10tadā śimōnpitarasya nikaṭē khaṅgalsthitēḥ sa taṁ niṣkōṣaṁ kr̥tvā mahāyājakasya mālkhanāmānaṁ dāsam āhatya tasya dakṣiṇakarṇaṁ chinnavān|
11tatō yīśuḥ pitaram avadat, khaṅgaṁ kōṣē sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tēnāhaṁ kiṁ na pāsyāmi?
12tadā sainyagaṇaḥ sēnāpati ryihūdīyānāṁ padātayaśca yīśuṁ ghr̥tvā baddhvā hānannāmnaḥ kiyaphāḥ śvaśurasya samīpaṁ prathamam anayan|
13sa kiyaphāstasmin vatsarē mahāyājatvapadē niyuktaḥ
14san sādhāraṇalōkānāṁ maṅgalārtham ēkajanasya maraṇamucitam iti yihūdīyaiḥ sārddham amantrayat|
15tadā śimōnpitarō'nyaikaśiṣyaśca yīśōḥ paścād agacchatāṁ tasyānyaśiṣyasya mahāyājakēna paricitatvāt sa yīśunā saha mahāyājakasyāṭṭālikāṁ prāviśat|
16kintu pitarō bahirdvārasya samīpē'tiṣṭhad ataēva mahāyājakēna paricitaḥ sa śiṣyaḥ punarbahirgatvā dauvāyikāyai kathayitvā pitaram abhyantaram ānayat|
17tadā sa dvārarakṣikā pitaram avadat tvaṁ kiṁ na tasya mānavasya śiṣyaḥ? tataḥ sōvadad ahaṁ na bhavāmi|
18tataḥ paraṁ yatsthānē dāsāḥ padātayaśca śītahētōraṅgārai rvahniṁ prajvālya tāpaṁ sēvitavantastatsthānē pitarastiṣṭhan taiḥ saha vahnitāpaṁ sēvitum ārabhata|

19tadā śiṣyēṣūpadēśē ca mahāyājakēna yīśuḥ pr̥ṣṭaḥ
20san pratyuktavān sarvvalōkānāṁ samakṣaṁ kathāmakathayaṁ guptaṁ kāmapi kathāṁ na kathayitvā yat sthānaṁ yihūdīyāḥ satataṁ gacchanti tatra bhajanagēhē mandirē cāśikṣayaṁ|
21mattaḥ kutaḥ pr̥cchasi? yē janā madupadēśam aśr̥ṇvan tānēva pr̥ccha yadyad avadaṁ tē tat jāninta|
22tadētthaṁ pratyuditatvāt nikaṭasthapadāti ryīśuṁ capēṭēnāhatya vyāharat mahāyājakam ēvaṁ prativadasi?
23tatō yīśuḥ pratigaditavān yadyayathārtham acakathaṁ tarhi tasyāyathārthasya pramāṇaṁ dēhi, kintu yadi yathārthaṁ tarhi kutō hētō rmām atāḍayaḥ?
24pūrvvaṁ hānan sabandhanaṁ taṁ kiyaphāmahāyājakasya samīpaṁ praiṣayat|
25śimōnpitarastiṣṭhan vahnitāpaṁ sēvatē, ētasmin samayē kiyantastam apr̥cchan tvaṁ kim ētasya janasya śiṣyō na? tataḥ sōpahnutyābravīd ahaṁ na bhavāmi|
26tadā mahāyājakasya yasya dāsasya pitaraḥ karṇamacchinat tasya kuṭumbaḥ pratyuditavān udyānē tēna saha tiṣṭhantaṁ tvāṁ kiṁ nāpaśyaṁ?
27kintu pitaraḥ punarapahnutya kathitavān; tadānīṁ kukkuṭō'raut|
28tadanantaraṁ pratyūṣē tē kiyaphāgr̥hād adhipatē rgr̥haṁ yīśum anayan kintu yasmin aśucitvē jātē tai rnistārōtsavē na bhōktavyaṁ, tasya bhayād yihūdīyāstadgr̥haṁ nāviśan|
29aparaṁ pīlātō bahirāgatya tān pr̥ṣṭhavān ētasya manuṣyasya kaṁ dōṣaṁ vadatha?
30tadā tē pētyavadan duṣkarmmakāriṇi na sati bhavataḥ samīpē nainaṁ samārpayiṣyāmaḥ|
31tataḥ pīlātō'vadad yūyamēnaṁ gr̥hītvā svēṣāṁ vyavasthayā vicārayata| tadā yihūdīyāḥ pratyavadan kasyāpi manuṣyasya prāṇadaṇḍaṁ karttuṁ nāsmākam adhikārō'sti|
32ēvaṁ sati yīśuḥ svasya mr̥tyau yāṁ kathāṁ kathitavān sā saphalābhavat|
33tadanantaraṁ pīlātaḥ punarapi tad rājagr̥haṁ gatvā yīśumāhūya pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā?
34yīśuḥ pratyavadat tvam ētāṁ kathāṁ svataḥ kathayasi kimanyaḥ kaścin mayi kathitavān?
35pīlātō'vadad ahaṁ kiṁ yihūdīyaḥ? tava svadēśīyā viśēṣataḥ pradhānayājakā mama nikaṭē tvāṁ samārpayana, tvaṁ kiṁ kr̥tavān?
36yīśuḥ pratyavadat mama rājyam ētajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hastēṣu yathā samarpitō nābhavaṁ tadarthaṁ mama sēvakā ayōtsyan kintu mama rājyam aihikaṁ na|

37tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gr̥hītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātinō mama kathāṁ śr̥ṇvanti|
38tadā satyaṁ kiṁ? ētāṁ kathāṁ paṣṭvā pīlātaḥ punarapi bahirgatvā yihūdīyān abhāṣata, ahaṁ tasya kamapyaparādhaṁ na prāpnōmi|
39nistārōtsavasamayē yuṣmābhirabhirucita ēkō janō mayā mōcayitavya ēṣā yuṣmākaṁ rītirasti, ataēva yuṣmākaṁ nikaṭē yihūdīyānāṁ rājānaṁ kiṁ mōcayāmi, yuṣmākam icchā kā?
40tadā tē sarvvē ruvantō vyāharan ēnaṁ mānuṣaṁ nahi barabbāṁ mōcaya| kintu sa barabbā dasyurāsīt|