Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 11

yohanaḥ 11:6-40

Help us?
Click on verse(s) to share them!
6tathāpi iliyāsaraḥ pīḍāyāḥ kathaṁ śrutvā yatra āsīt tatraiva dinadvayamatiṣṭhat|
7tataḥ param sa śiṣyānakathayad vayaṁ puna ryihūdīyapradeśaṁ yāmaḥ|
8tataste pratyavadan, he guro svalpadināni gatāni yihūdīyāstvāṁ pāṣāṇai rhantum udyatāstathāpi kiṁ punastatra yāsyasi?
9yīśuḥ pratyavadat, ekasmin dine kiṁ dvādaśaghaṭikā na bhavanti? kopi divā gacchan na skhalati yataḥ sa etajjagato dīptiṁ prāpnoti|
10kintu rātrau gacchan skhalati yato hetostatra dīpti rnāsti|
11imāṁ kathāṁ kathayitvā sa tānavadad, asmākaṁ bandhuḥ iliyāsar nidritobhūd idānīṁ taṁ nidrāto jāgarayituṁ gacchāmi|
12yīśu rmṛtau kathāmimāṁ kathitavān kintu viśrāmārthaṁ nidrāyāṁ kathitavān iti jñātvā śiṣyā akathayan,
13he guro sa yadi nidrāti tarhi bhadrameva|
14tadā yīśuḥ spaṣṭaṁ tān vyāharat, iliyāsar amriyata;
15kintu yūyaṁ yathā pratītha tadarthamahaṁ tatra na sthitavān ityasmād yuṣmannimittam āhlāditohaṁ, tathāpi tasya samīpe yāma|
16tadā thomā yaṁ didumaṁ vadanti sa saṅginaḥ śiṣyān avadad vayamapi gatvā tena sārddhaṁ mriyāmahai|
17yīśustatropasthāya iliyāsaraḥ śmaśāne sthāpanāt catvāri dināni gatānīti vārttāṁ śrutavān|
18vaithanīyā yirūśālamaḥ samīpasthā krośaikamātrāntaritā;
19tasmād bahavo yihūdīyā marthāṁ mariyamañca bhyātṛśokāpannāṁ sāntvayituṁ tayoḥ samīpam āgacchan|
20marthā yīśorāgamanavārtāṁ śrutvaiva taṁ sākṣād akarot kintu mariyam geha upaviśya sthitā|
21tadā marthā yīśumavādat, he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
22kintvidānīmapi yad īśvare prārthayiṣyate īśvarastad dāsyatīti jāne'haṁ|
23yīśuravādīt tava bhrātā samutthāsyati|
24marthā vyāharat śeṣadivase sa utthānasamaye protthāsyatīti jāne'haṁ|
25tadā yīśuḥ kathitavān ahameva utthāpayitā jīvayitā ca yaḥ kaścana mayi viśvasiti sa mṛtvāpi jīviṣyati;
26yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi?
27sāvadat prabho yasyāvataraṇāpekṣāsti bhavān saevābhiṣiktta īśvaraputra iti viśvasimi|
28iti kathāṁ kathayitvā sā gatvā svāṁ bhaginīṁ mariyamaṁ guptamāhūya vyāharat gururupatiṣṭhati tvāmāhūyati ca|
29kathāmimāṁ śrutvā sā tūrṇam utthāya tasya samīpam agacchat|
30yīśu rgrāmamadhyaṁ na praviśya yatra marthā taṁ sākṣād akarot tatra sthitavān|
31ye yihūdīyā mariyamā sākaṁ gṛhe tiṣṭhantastām asāntvayana te tāṁ kṣipram utthāya gacchantiṁ vilokya vyāharan, sa śmaśāne rodituṁ yāti, ityuktvā te tasyāḥ paścād agacchan|
32yatra yīśuratiṣṭhat tatra mariyam upasthāya taṁ dṛṣṭvā tasya caraṇayoḥ patitvā vyāharat he prabho yadi bhavān atrāsthāsyat tarhi mama bhrātā nāmariṣyat|
33yīśustāṁ tasyāḥ saṅgino yihūdīyāṁśca rudato vilokya śokārttaḥ san dīrghaṁ niśvasya kathitavān taṁ kutrāsthāpayata?
34te vyāharan, he prabho bhavān āgatya paśyatu|
35yīśunā kranditaṁ|
36ataeva yihūdīyā avadan, paśyatāyaṁ tasmin kidṛg apriyata|
37teṣāṁ kecid avadan yondhāya cakṣuṣī dattavān sa kim asya mṛtyuṁ nivārayituṁ nāśaknot?
38tato yīśuḥ punarantardīrghaṁ niśvasya śmaśānāntikam agacchat| tat śmaśānam ekaṁ gahvaraṁ tanmukhe pāṣāṇa eka āsīt|
39tadā yīśuravadad enaṁ pāṣāṇam apasārayata, tataḥ pramītasya bhaginī marthāvadat prabho, adhunā tatra durgandho jātaḥ, yatodya catvāri dināni śmaśāne sa tiṣṭhati|
40tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?

Read yohanaḥ 11yohanaḥ 11
Compare yohanaḥ 11:6-40yohanaḥ 11:6-40