Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - yōhanaḥ - yōhanaḥ 10

yōhanaḥ 10:5-26

Help us?
Click on verse(s) to share them!
5kintu parasya śabdaṁ na budhyantē tasmāt tasya paścād vrajiṣyanti varaṁ tasya samīpāt palāyiṣyantē|
6yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta|
7atō yīśuḥ punarakathayat, yuṣmānāhaṁ yathārthataraṁ vyāharāmi, mēṣagr̥hasya dvāram ahamēva|
8mayā na praviśya ya āgacchan tē stēnā dasyavaśca kintu mēṣāstēṣāṁ kathā nāśr̥ṇvan|
9ahamēva dvārasvarūpaḥ, mayā yaḥ kaścita praviśati sa rakṣāṁ prāpsyati tathā bahirantaśca gamanāgamanē kr̥tvā caraṇasthānaṁ prāpsyati|
10yō janastēnaḥ sa kēvalaṁ stainyabadhavināśān karttumēva samāyāti kintvaham āyu rdātum arthāt bāhūlyēna tadēva dātum āgaccham|
11ahamēva satyamēṣapālakō yastu satyō mēṣapālakaḥ sa mēṣārthaṁ prāṇatyāgaṁ karōti;
12kintu yō janō mēṣapālakō na, arthād yasya mēṣā nijā na bhavanti, ya ētādr̥śō vaitanikaḥ sa vr̥kam āgacchantaṁ dr̥ṣṭvā mējavrajaṁ vihāya palāyatē, tasmād vr̥kastaṁ vrajaṁ dhr̥tvā vikirati|
13vaitanikaḥ palāyatē yataḥ sa vētanārthī mēṣārthaṁ na cintayati|
14ahamēva satyō mēṣapālakaḥ, pitā māṁ yathā jānāti, ahañca yathā pitaraṁ jānāmi,
15tathā nijān mēṣānapi jānāmi, mēṣāśca māṁ jānānti, ahañca mēṣārthaṁ prāṇatyāgaṁ karōmi|
16aparañca ētad gr̥hīya mēṣēbhyō bhinnā api mēṣā mama santi tē sakalā ānayitavyāḥ; tē mama śabdaṁ śrōṣyanti tata ēkō vraja ēkō rakṣakō bhaviṣyati|
17prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|
18kaścijjanō mama prāṇān hantuṁ na śaknōti kintu svayaṁ tān samarpayāmi tān samarpayituṁ punargrahītuñca mama śaktirāstē bhāramimaṁ svapituḥ sakāśāt prāptōham|
19asmādupadēśāt punaśca yihūdīyānāṁ madhyē bhinnavākyatā jātā|
20tatō bahavō vyāharan ēṣa bhūtagrasta unmattaśca, kuta ētasya kathāṁ śr̥ṇutha?
21kēcid avadan ētasya kathā bhūtagrastasya kathāvanna bhavanti, bhūtaḥ kim andhāya cakṣuṣī dātuṁ śaknōti?
22śītakālē yirūśālami mandirōtsargaparvvaṇyupasthitē
23yīśuḥ sulēmānō niḥsārēṇa gamanāgamanē karōti,
24ētasmin samayē yihūdīyāstaṁ vēṣṭayitvā vyāharan kati kālān asmākaṁ vicikitsāṁ sthāpayiṣyāmi? yadyabhiṣiktō bhavati tarhi tat spaṣṭaṁ vada|
25tadā yīśuḥ pratyavadad aham acakathaṁ kintu yūyaṁ na pratītha, nijapitu rnāmnā yāṁ yāṁ kriyāṁ karōmi sā kriyaiva mama sākṣisvarūpā|
26kintvahaṁ pūrvvamakathayaṁ yūyaṁ mama mēṣā na bhavatha, kāraṇādasmān na viśvasitha|

Read yōhanaḥ 10yōhanaḥ 10
Compare yōhanaḥ 10:5-26yōhanaḥ 10:5-26