Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - 2 karinthinaḥ

2 karinthinaḥ 6

Help us?
Click on verse(s) to share them!
1tasya sahāyā vayaṁ yuṣmān prārthayāmahe, īśvarasyānugraho yuṣmābhi rvṛthā na gṛhyatāṁ|
2tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|
3asmākaṁ paricaryyā yanniṣkalaṅkā bhavet tadarthaṁ vayaṁ kutrāpi vighnaṁ na janayāmaḥ,
4kintu pracurasahiṣṇutā kleśo dainyaṁ vipat tāḍanā kārābandhanaṁ nivāsahīnatvaṁ pariśramo jāgaraṇam upavasanaṁ
5nirmmalatvaṁ jñānaṁ mṛduśīlatā hitaiṣitā
6pavitra ātmā niṣkapaṭaṁ prema satyālāpa īśvarīyaśakti
7rdakṣiṇavāmābhyāṁ karābhyāṁ dharmmāstradhāraṇaṁ
8mānāpamānayorakhyātisukhyātyo rbhāgitvam etaiḥ sarvvairīśvarasya praśaṁsyān paricārakān svān prakāśayāmaḥ|
9bhramakasamā vayaṁ satyavādino bhavāmaḥ, aparicitasamā vayaṁ suparicitā bhavāmaḥ, mṛtakalpā vayaṁ jīvāmaḥ, daṇḍyamānā vayaṁ na hanyāmahe,
10śokayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|
11he karinthinaḥ, yuṣmākaṁ prati mamāsyaṁ muktaṁ mamāntaḥkaraṇāñca vikasitaṁ|
12yūyaṁ mamāntare na saṅkocitāḥ kiñca yūyameva saṅkocitacittāḥ|
13kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|
14aparam apratyayibhiḥ sārddhaṁ yūyam ekayuge baddhā mā bhūta, yasmād dharmmādharmmayoḥ kaḥ sambandho'sti? timireṇa sarddhaṁ prabhāyā vā kā tulanāsti?
15bilīyāladevena sākaṁ khrīṣṭasya vā kā sandhiḥ? aviśvāsinā sārddhaṁ vā viśvāsilokasyāṁśaḥ kaḥ?
16īśvarasya mandireṇa saha vā devapratimānāṁ kā tulanā? amarasyeśvarasya mandiraṁ yūyameva| īśvareṇa taduktaṁ yathā, teṣāṁ madhye'haṁ svāvāsaṁ nidhāsyāmi teṣāṁ madhye ca yātāyātaṁ kurvvan teṣām īśvaro bhaviṣyāmi te ca mallokā bhaviṣyanti|
17ato hetoḥ parameśvaraḥ kathayati yūyaṁ teṣāṁ madhyād bahirbhūya pṛthag bhavata, kimapyamedhyaṁ na spṛśata; tenāhaṁ yuṣmān grahīṣyāmi,
18yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyatheti sarvvaśaktimatā parameśvareṇoktaṁ|