Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ

rōmiṇaḥ 10

Help us?
Click on verse(s) to share them!
1hē bhrātara isrāyēlīyalōkā yat paritrāṇaṁ prāpnuvanti tadahaṁ manasābhilaṣan īśvarasya samīpē prārthayē|
2yata īśvarē tēṣāṁ cēṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu tēṣāṁ sā cēṣṭā sajñānā nahi,
3yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|
4khrīṣṭa ēkaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpō bhavati|
5vyavasthāpālanēna yat puṇyaṁ tat mūsā varṇayāmāsa, yathā, yō janastāṁ pālayiṣyati sa taddvārā jīviṣyati|
6kintu pratyayēna yat puṇyaṁ tad ētādr̥śaṁ vākyaṁ vadati, kaḥ svargam āruhya khrīṣṭam avarōhayiṣyati?
7kō vā prētalōkam avaruhya khrīṣṭaṁ mr̥tagaṇamadhyād ānēṣyatīti vāk manasi tvayā na gaditavyā|
8tarhi kiṁ bravīti? tad vākyaṁ tava samīpastham arthāt tava vadanē manasi cāstē, tacca vākyam asmābhiḥ pracāryyamāṇaṁ viśvāsasya vākyamēva|
9vastutaḥ prabhuṁ yīśuṁ yadi vadanēna svīkarōṣi, tathēśvarastaṁ śmaśānād udasthāpayad iti yadyantaḥkaraṇēna viśvasiṣi tarhi paritrāṇaṁ lapsyasē|
10yasmāt puṇyaprāptyartham antaḥkaraṇēna viśvasitavyaṁ paritrāṇārthañca vadanēna svīkarttavyaṁ|
11śāstrē yādr̥śaṁ likhati viśvasiṣyati yastatra sa janō na trapiṣyatē|
12ityatra yihūdini tadanyalōkē ca kōpi viśēṣō nāsti yasmād yaḥ sarvvēṣām advitīyaḥ prabhuḥ sa nijayācakāna sarvvān prati vadānyō bhavati|
13yataḥ, yaḥ kaścit paramēśasya nāmnā hi prārthayiṣyatē| sa ēva manujō nūnaṁ paritrātō bhaviṣyati|
14yaṁ yē janā na pratyāyan tē tamuddiśya kathaṁ prārthayiṣyantē? yē vā yasyākhyānaṁ kadāpi na śrutavantastē taṁ kathaṁ pratyēṣyanti? aparaṁ yadi pracārayitārō na tiṣṭhanti tadā kathaṁ tē śrōṣyanti?
15yadi vā prēritā na bhavanti tadā kathaṁ pracārayiṣyanti? yādr̥śaṁ likhitam āstē, yathā, māṅgalikaṁ susaṁvādaṁ dadatyānīya yē narāḥ| pracārayanti śāntēśca susaṁvādaṁ janāstu yē| tēṣāṁ caraṇapadmāni kīdr̥k śōbhānvitāni hi|
16kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|
17ataēva śravaṇād viśvāsa aiśvaravākyapracārāt śravaṇañca bhavati|
18tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|

19aparamapi vadāmi, isrāyēlīyalōkāḥ kim ētāṁ kathāṁ na budhyantē? prathamatō mūsā idaṁ vākyaṁ prōvāca, ahamuttāpayiṣyē tān agaṇyamānavairapi| klēkṣyāmi jātim ētāñca prōnmattabhinnajātibhiḥ|
20aparañca yiśāyiyō'tiśayākṣōbhēṇa kathayāmāsa, yathā, adhi māṁ yaistu nācēṣṭi samprāptastai rjanairahaṁ| adhi māṁ yai rna sampr̥ṣṭaṁ vijñātastai rjanairahaṁ||
21kintvisrāyēlīyalōkān adhi kathayāñcakāra, yairājñālaṅghibhi rlōkai rviruddhaṁ vākyamucyatē| tān pratyēva dinaṁ kr̥tsnaṁ hastau vistārayāmyahaṁ||