Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - rōmiṇaḥ

rōmiṇaḥ 14

Help us?
Click on verse(s) to share them!
1yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|
2yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|
3tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|
4hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|
5aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittuु sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
6yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
7aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
8kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|
9yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|
10kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;
11yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
12ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
13itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
14kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
15ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
16aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
17bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
18ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|

19ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|
20bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|
21tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|
22yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|
23kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|