Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mathiḥ

mathiḥ 22

Help us?
Click on verse(s) to share them!
1anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
2svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
3kintu tē samāgantuṁ nēṣṭavantaḥ|
4tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
6anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
7anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
8tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
9tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
10tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
11tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
12hē mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
13tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
14itthaṁ bahava āhūtā alpē manōbhimatāḥ|
15anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
16hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
17ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
18tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?

19tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
20sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
21tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśēाrantikam āgatya papracchuḥ,
24hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
27śēṣē sāpī nārī mamāra|
28mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
29tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
31aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
32"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi|
33iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
34anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
35tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
36hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?

37tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
38ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
39tava samīpavāsini svātmanīva prēma kuru|
40anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
41anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
42khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
43tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati ?
44yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
45tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
46taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|