Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - mathiḥ

mathiḥ 22

Help us?
Click on verse(s) to share them!
1anantaraṁ yīśuḥ punarapi dṛṣṭāntena tān avādīt,
2svargīyarājyam etādṛśasya nṛpateḥ samaṁ, yo nija putraṁ vivāhayan sarvvān nimantritān ānetuṁ dāseyān prahitavān,
3kintu te samāgantuṁ neṣṭavantaḥ|
4tato rājā punarapi dāsānanyān ityuktvā preṣayāmāsa, nimantritān vadata, paśyata, mama bhejyamāsāditamāste, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5tathapi te tucchīkṛtya kecit nijakṣetraṁ kecid vāṇijyaṁ prati svasvamārgeṇa calitavantaḥ|
6anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ|
7anantaraṁ sa nṛpatistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā teṣāṁ nagaraṁ dāhayāmāsa|
8tataḥ sa nijadāseyān babhāṣe, vivāhīyaṁ bhojyamāsāditamāste, kintu nimantritā janā ayogyāḥ|
9tasmād yūyaṁ rājamārgaṁ gatvā yāvato manujān paśyata, tāvataeva vivāhīyabhojyāya nimantrayata|
10tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata|
11tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamekaṁ janaṁ vīkṣya taṁ jagād,
12he mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tena sa niruttaro babhūva|
13tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata|
14itthaṁ bahava āhūtā alpe manobhimatāḥ|
15anantaraṁ phirūśinaḥ pragatya yathā saṁlāpena tam unmāthe pātayeyustathā mantrayitvā
16herodīyamanujaiḥ sākaṁ nijaśiṣyagaṇena taṁ prati kathayāmāsuḥ, he guro, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyate, kamapi nāpekṣate ca, tad vayaṁ jānīmaḥ|
17ataḥ kaisarabhūpāya karo'smākaṁ dātavyo na vā? atra bhavatā kiṁ budhyate? tad asmān vadatu|
18tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve?

19tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānīte
20sa tān papraccha, atra kasyeyaṁ mūrtti rnāma cāste? te jagaduḥ, kaisarabhūpasya|
21tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22iti vākyaṁ niśamya te vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23tasminnahani sidūkino'rthāt śmaśānāt notthāsyantīti vākyaṁ ye vadanti, te yīśeाrantikam āgatya papracchuḥ,
24he guro, kaścinmanujaścet niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25kintvasmākamatra ke'pi janāḥ saptasahodarā āsan, teṣāṁ jyeṣṭha ekāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakāle svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26tato dvitīyādisaptamāntāśca tathaiva cakruḥ|
27śeṣe sāpī nārī mamāra|
28mṛtānām utthānasamaye teṣāṁ saptānāṁ madhye sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaeva tāṁ vyavahan|
29tato yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30utthānaprāptā lokā na vivahanti, na ca vācā dīyante, kintvīśvarasya svargasthadūtānāṁ sadṛśā bhavanti|
31aparaṁ mṛtānāmutthānamadhi yuṣmān pratīyamīśvaroktiḥ,
32"ahamibrāhīma īśvara ishāka īśvaro yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvaro jīvatām īśvara:, sa mṛtānāmīśvaro nahi|
33iti śrutvā sarvve lokāstasyopadeśād vismayaṁ gatāḥ|
34anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ekatra militavantaḥ,
35teṣāmeko vyavasthāpako yīśuṁ parīkṣituṁ papaccha,
36he guro vyavasthāśāstramadhye kājñā śreṣṭhā?

37tato yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau parameśvare prīyasva,
38eṣā prathamamahājñā| tasyāḥ sadṛśī dvitīyājñaiṣā,
39tava samīpavāsini svātmanīva prema kuru|
40anayo rdvayorājñayoḥ kṛtsnavyavasthāyā bhaviṣyadvaktṛgranthasya ca bhārastiṣṭhati|
41anantaraṁ phirūśinām ekatra sthitikāle yīśustān papraccha,
42khrīṣṭamadhi yuṣmākaṁ kīdṛgbodho jāyate? sa kasya santānaḥ? tataste pratyavadan, dāyūdaḥ santānaḥ|
43tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānena taṁ prabhuṁ vadati ?
44yathā mama prabhumidaṁ vākyamavadat parameśvaraḥ| tavārīn pādapīṭhaṁ te yāvannahi karomyahaṁ| tāvat kālaṁ madīye tvaṁ dakṣapārśva upāviśa| ato yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santāno bhavati?
45tadānīṁ teṣāṁ kopi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknot;
46taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhaso nābhavat|