Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mathiḥ

mathiḥ 27

Help us?
Click on verse(s) to share them!
1prabhātē jātē pradhānayājakalōkaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
2taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|
3tatō yīśōḥ parakarēvvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalōkaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
4ētannirāgōnaraprāṇaparakarārpaṇāt kaluṣaṁ kr̥tavānahaṁ| tadā ta uditavantaḥ, tēnāsmākaṁ kiṁ? tvayā tad budhyatām|
5tatō yihūdā mandiramadhyē tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
6paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, ētā mudrāḥ śōṇitamūlyaṁ tasmād bhāṇḍāgārē na nidhātavyāḥ|
7anantaraṁ tē mantrayitvā vidēśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣētramakrīṇan|
8atō'dyāpi tatsthānaṁ raktakṣētraṁ vadanti|
9itthaṁ sati isrāyēlīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
10māṁ prati paramēśvarasyādēśāt tēbhya ādīyata, tēna ca kulālasya kṣētraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā prōktaṁ tat tadāsidhyat|
11anantaraṁ yīśau tadadhipatēḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
12kintu pradhānayājakaprācīnairabhiyuktēna tēna kimapi na pratyavādi|
13tataḥ pīlātēna sa uditaḥ, imē tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śr̥ṇōṣi?
14tathāpi sa tēṣāmēkasyāpi vacasa uttaraṁ nōditavān; tēna sō'dhipati rmahācitraṁ vidāmāsa|
15anyacca tanmahakālē'dhipatērētādr̥śī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācantē, tamēva sa mōcayatīti|
16tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
17tataḥ pīlātastatra militān lōkān apr̥cchat, ēṣa barabbā bandhī khrīṣṭavikhyātō yīśuścaitayōḥ kaṁ mōcayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
18tairīrṣyayā sa samarpita iti sa jñātavān|

19aparaṁ vicārāsanōpavēśanakālē pīlātasya patnī bhr̥tyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkr̥tē'dyāhaṁ svapnē prabhūtakaṣṭamalabhē|
20anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalōkān prāvarttayan|
21tatō'dhipatistān pr̥ṣṭavān, ētayōḥ kamahaṁ mōcayiṣyāmi? yuṣmākaṁ kēcchā? tē prōcu rbarabbāṁ|
22tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvvē kathayāmāsuḥ, sa kruśēna vidhyatāṁ|
23tatō'dhipatiravādīt, kutaḥ? kiṁ tēnāparāddhaṁ? kintu tē punarucai rjagaduḥ, sa kruśēna vidhyatāṁ|
24tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilōkya lōkānāṁ samakṣaṁ tōyamādāya karau prakṣālyāvōcat, ētasya dhārmmikamanuṣyasya śōṇitapātē nirdōṣō'haṁ, yuṣmābhirēva tad budhyatāṁ|
25tadā sarvvāḥ prajāḥ pratyavōcan, tasya śōṇitapātāparādhō'smākam asmatsantānānāñcōpari bhavatu|
26tataḥ sa tēṣāṁ samīpē barabbāṁ mōcayāmāsa yīśuntu kaṣābhirāhatya kruśēna vēdhituṁ samarpayāmāsa|
27anantaram adhipatēḥ sēnā adhipatē rgr̥haṁ yīśumānīya tasya samīpē sēnāsamūhaṁ saṁjagr̥huḥ|
28tatastē tasya vasanaṁ mōcayitvā kr̥ṣṇalōhitavarṇavasanaṁ paridhāpayāmāsuḥ
29kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakarē vētramēkaṁ dattvā tasya sammukhē jānūni pātayitvā, hē yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
30tatastasya gātrē niṣṭhīvaṁ datvā tēna vētrēṇa śira ājaghnuḥ|
31itthaṁ taṁ tiraskr̥tya tad vasanaṁ mōcayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśēna vēdhituṁ nītavantaḥ|
32paścāttē bahirbhūya kurīṇīyaṁ śimōnnāmakamēkaṁ vilōkya kruśaṁ vōḍhuṁ tamādadirē|
33anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya tē yīśavē pittamiśritāmlarasaṁ pātuṁ daduḥ,
34kintu sa tamāsvādya na papau|
35tadānīṁ tē taṁ kruśēna saṁvidhya tasya vasanāni guṭikāpātēna vibhajya jagr̥huḥ, tasmāt, vibhajantē'dharīyaṁ mē tē manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadētadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
36paścāt tē tatrōpaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|

37aparam ēṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvvē yōjayāmāsuḥ|
38tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ|
39tadā pānthā nijaśirō lāḍayitvā taṁ nindantō jagaduḥ,
40hē īśvaramandirabhañjaka dinatrayē tannirmmātaḥ svaṁ rakṣa, cēttvamīśvarasutastarhi kruśādavarōha|
41pradhānayājakādhyāpakaprācīnāśca tathā tiraskr̥tya jagaduḥ,
42sō'nyajanānāvat, kintu svamavituṁ na śaknōti| yadīsrāyēlō rājā bhavēt, tarhīdānīmēva kruśādavarōhatu, tēna taṁ vayaṁ pratyēṣyāmaḥ|
43sa īśvarē pratyāśāmakarōt, yadīśvarastasmin santuṣṭastarhīdānīmēva tamavēt, yataḥ sa uktavān ahamīśvarasutaḥ|
44yau stēnau sākaṁ tēna kruśēna viddhau tau tadvadēva taṁ ninindatuḥ|
45tadā dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvadēśē tamiraṁ babhūva,
46tr̥tīyayāmē "ēlī ēlī lāmā śivaktanī", arthāt madīśvara madīśvara kutō māmatyākṣīḥ? yīśuruccairiti jagāda|
47tadā tatra sthitāḥ kēcit tat śrutvā babhāṣirē, ayam ēliyamāhūyati|
48tēṣāṁ madhyād ēkaḥ śīghraṁ gatvā spañjaṁ gr̥hītvā tatrāmlarasaṁ dattvā nalēna pātuṁ tasmai dadau|
49itarē'kathayan tiṣṭhata, taṁ rakṣitum ēliya āyāti navēti paśyāmaḥ|
50yīśuḥ punarucairāhūya prāṇān jahau|
51tatō mandirasya vicchēdavasanam ūrdvvādadhō yāvat chidyamānaṁ dvidhābhavat,
52bhūmiścakampē bhūdharōvyadīryyata ca| śmaśānē muktē bhūripuṇyavatāṁ suptadēhā udatiṣṭhan,
53śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
54yīśurakṣaṇāya niyuktaḥ śatasēnāpatistatsaṅginaśca tādr̥śīṁ bhūkampādighaṭanāṁ dr̥ṣṭvā bhītā avadan, ēṣa īśvaraputrō bhavati|

55yā bahuyōṣitō yīśuṁ sēvamānā gālīlastatpaścādāgatāstāsāṁ madhyē
56magdalīnī mariyam yākūbyōśyō rmātā yā mariyam sibadiyaputrayō rmātā ca yōṣita ētā dūrē tiṣṭhantyō dadr̥śuḥ|
57sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujō yīśōḥ śiṣyatvāt
58pīlātasya samīpaṁ gatvā yīśōḥ kāyaṁ yayācē, tēna pīlātaḥ kāyaṁ dātum ādidēśa|
59yūṣaph tatkāyaṁ nītvā śucivastrēṇācchādya
60svārthaṁ śailē yat śmaśānaṁ cakhāna, tanmadhyē tatkāyaṁ nidhāya tasya dvāri vr̥hatpāṣāṇaṁ dadau|
61kintu magdalīnī mariyam anyamariyam ētē striyau tatra śmaśānasammukha upaviviśatuḥ|
62tadanantaraṁ nistārōtsavasyāyōjanadināt parē'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
63hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;
64tasmāt tr̥tīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nōcēt tacchiṣyā yāminyāmāgatya taṁ hr̥tvā lōkān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrāntēḥ śēṣīyabhrānti rmahatī bhaviṣyati|
65tadā pīlāta avādīt, yuṣmākaṁ samīpē rakṣigaṇa āstē, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
66tatastē gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kr̥tvā rakṣigaṇaṁ niyōjya śmaśānaṁ rakṣayāmāsuḥ|