Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - mathiḥ

mathiḥ 9

Help us?
Click on verse(s) to share them!
1anantaraṁ yīśu rnaukāmāruhya punaḥ pāramāgatya nijagrāmam āyayau|
2tataḥ katipayā janā ekaṁ pakṣāghātinaṁ svaṭṭopari śāyayitvā tatsamīpam ānayan; tato yīśusteṣāṁ pratītiṁ vijñāya taṁ pakṣāghātinaṁ jagāda, he putra, susthiro bhava, tava kaluṣasya marṣaṇaṁ jātam|
3tāṁ kathāṁ niśamya kiyanta upādhyāyā manaḥsu cintitavanta eṣa manuja īśvaraṁ nindati|
4tataḥ sa teṣām etādṛśīṁ cintāṁ vijñāya kathitavān, yūyaṁ manaḥsu kṛta etādṛśīṁ kucintāṁ kurutha?
5tava pāpamarṣaṇaṁ jātaṁ, yadvā tvamutthāya gaccha, dvayoranayo rvākyayoḥ kiṁ vākyaṁ vaktuṁ sugamaṁ?
6kintu medinyāṁ kaluṣaṁ kṣamituṁ manujasutasya sāmarthyamastīti yūyaṁ yathā jānītha, tadarthaṁ sa taṁ pakṣāghātinaṁ gaditavān, uttiṣṭha, nijaśayanīyaṁ ādāya gehaṁ gaccha|
7tataḥ sa tatkṣaṇād utthāya nijagehaṁ prasthitavān|
8mānavā itthaṁ vilokya vismayaṁ menire, īśvareṇa mānavāya sāmarthyam īdṛśaṁ dattaṁ iti kāraṇāt taṁ dhanyaṁ babhāṣire ca|
9anantaraṁ yīśustatsthānād gacchan gacchan karasaṁgrahasthāne samupaviṣṭaṁ mathināmānam ekaṁ manujaṁ vilokya taṁ babhāṣe, mama paścād āgaccha, tataḥ sa utthāya tasya paścād vavrāja|
10tataḥ paraṁ yīśau gṛhe bhoktum upaviṣṭe bahavaḥ karasaṁgrāhiṇaḥ kaluṣiṇaśca mānavā āgatya tena sākaṁ tasya śiṣyaiśca sākam upaviviśuḥ|
11phirūśinastad dṛṣṭvā tasya śiṣyān babhāṣire, yuṣmākaṁ guruḥ kiṁ nimittaṁ karasaṁgrāhibhiḥ kaluṣibhiśca sākaṁ bhuṁkte?
12yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
13ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
14anantaraṁ yohanaḥ śiṣyāstasya samīpam āgatya kathayāmāsuḥ, phirūśino vayañca punaḥ punarupavasāmaḥ, kintu tava śiṣyā nopavasanti, kutaḥ?
15tadā yīśustān avocat yāvat sakhīnāṁ saṁṅge kanyāyā varastiṣṭhati, tāvat kiṁ te vilāpaṁ karttuṁ śakluvanti? kintu yadā teṣāṁ saṁṅgād varaṁ nayanti, tādṛśaḥ samaya āgamiṣyati, tadā te upavatsyanti|
16purātanavasane kopi navīnavastraṁ na yojayati, yasmāt tena yojitena purātanavasanaṁ chinatti tacchidrañca bahukutsitaṁ dṛśyate|
17anyañca purātanakutvāṁ kopi navānagostanīrasaṁ na nidadhāti, yasmāt tathā kṛte kutū rvidīryyate tena gostanīrasaḥ patati kutūśca naśyati; tasmāt navīnāyāṁ kutvāṁ navīno gostanīrasaḥ sthāpyate, tena dvayoravanaṁ bhavati|
18aparaṁ tenaitatkathākathanakāle eko'dhipatistaṁ praṇamya babhāṣe, mama duhitā prāyeṇaitāvatkāle mṛtā, tasmād bhavānāgatya tasyā gātre hastamarpayatu, tena sā jīviṣyati|

19tadānīṁ yīśuḥ śiṣyaiḥ sākam utthāya tasya paścād vavrāja|
20ityanantare dvādaśavatsarān yāvat pradarāmayena śīrṇaikā nārī tasya paścād āgatya tasya vasanasya granthiṁ pasparśa;
21yasmāt mayā kevalaṁ tasya vasanaṁ spṛṣṭvā svāsthyaṁ prāpsyate, sā nārīti manasi niścitavatī|
22tato yīśurvadanaṁ parāvarttya tāṁ jagāda, he kanye, tvaṁ susthirā bhava, tava viśvāsastvāṁ svasthāmakārṣīt| etadvākye gaditaeva sā yoṣit svasthābhūt|
23aparaṁ yīśustasyādhyakṣasya gehaṁ gatvā vādakaprabhṛtīn bahūn lokān śabdāyamānān vilokya tān avadat,
24panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|
25kintu sarvveṣu bahiṣkṛteṣu so'bhyantaraṁ gatvā kanyāyāḥ karaṁ dhṛtavān, tena sodatiṣṭhat;
26tatastatkarmmaṇo yaśaḥ kṛtsnaṁ taṁ deśaṁ vyāptavat|
27tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|
28tato yīśau gehamadhyaṁ praviṣṭaṁ tāvapi tasya samīpam upasthitavantau, tadānīṁ sa tau pṛṣṭavān karmmaitat karttuṁ mama sāmarthyam āste, yuvāṁ kimiti pratīthaḥ? tadā tau pratyūcatuḥ, satyaṁ prabho|
29tadānīṁ sa tayo rlocanāni spṛśan babhāṣe, yuvayoḥ pratītyanusārād yuvayo rmaṅgalaṁ bhūyāt| tena tatkṣaṇāt tayo rnetrāṇi prasannānyabhavan,
30paścād yīśustau dṛḍhamājñāpya jagāda, avadhattam etāṁ kathāṁ kopi manujo ma jānīyāt|
31kintu tau prasthāya tasmin kṛtsne deśe tasya kīrttiṁ prakāśayāmāsatuḥ|
32aparaṁ tau bahiryāta etasminnantare manujā ekaṁ bhūtagrastamūkaṁ tasya samīpam ānītavantaḥ|
33tena bhūte tyājite sa mūkaḥ kathāṁ kathayituṁ prārabhata, tena janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyelo vaṁśe kadāpi nedṛgadṛśyata;
34kintu phirūśinaḥ kathayāñcakruḥ bhūtādhipatinā sa bhūtān tyājayati|
35tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
36anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat,

37śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ|
38kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|