Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 7

lūkaḥ 7:38-50

Help us?
Click on verse(s) to share them!
38tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda|
39tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu|
41ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42tadanantaraṁ tayoḥ śodhyābhāvāt sa uttamarṇastayo rṛṇe cakṣame; tasmāt tayordvayoḥ kastasmin preṣyate bahu? tad brūhi|
43śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt|
45tvaṁ māṁ nācumbīḥ kintu yoṣideṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
46tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt|
47atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate|
48tataḥ paraṁ sa tāṁ babhāṣe, tvadīyaṁ pāpamakṣamyata|
49tadā tena sārddhaṁ ye bhoktum upaviviśuste parasparaṁ vaktumārebhire, ayaṁ pāpaṁ kṣamate ka eṣaḥ?
50kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|

Read lūkaḥ 7lūkaḥ 7
Compare lūkaḥ 7:38-50lūkaḥ 7:38-50