Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yohanaḥ - yohanaḥ 13

yohanaḥ 13:4-14

Help us?
Click on verse(s) to share them!
4tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt,
5paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati?
7yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi|
8tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti|
9tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
10tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
11yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
12itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
14yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|

Read yohanaḥ 13yohanaḥ 13
Compare yohanaḥ 13:4-14yohanaḥ 13:4-14