Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 1 karinthinaḥ

1 karinthinaḥ 12

Help us?
Click on verse(s) to share them!
1hē bhrātaraḥ, yūyaṁ yad ātmikān dāyān anavagatāstiṣṭhatha tadahaṁ nābhilaṣāmi|
2pūrvvaṁ bhinnajātīyā yūyaṁ yadvad vinītāstadvad avākpratimānām anugāmina ādhbam iti jānītha|
3iti hētōrahaṁ yuṣmabhyaṁ nivēdayāmi, īśvarasyātmanā bhāṣamāṇaḥ kō'pi yīśuṁ śapta iti na vyāharati, punaśca pavitrēṇātmanā vinītaṁ vinānyaḥ kō'pi yīśuṁ prabhuriti vyāharttuṁ na śaknōti|
4dāyā bahuvidhāḥ kintvēka ātmā
5paricaryyāśca bahuvidhāḥ kintvēkaḥ prabhuḥ|
6sādhanāni bahuvidhāni kintu sarvvēṣu sarvvasādhaka īśvara ēkaḥ|
7ēkaikasmai tasyātmanō darśanaṁ parahitārthaṁ dīyatē|
8ēkasmai tēnātmanā jñānavākyaṁ dīyatē, anyasmai tēnaivātmanādiṣṭaṁ vidyāvākyam,
9anyasmai tēnaivātmanā viśvāsaḥ, anyasmai tēnaivātmanā svāsthyadānaśaktiḥ,
10anyasmai duḥsādhyasādhanaśaktiranyasmai cēśvarīyādēśaḥ, anyasmai cātimānuṣikasyādēśasya vicārasāmarthyam, anyasmai parabhāṣābhāṣaṇaśaktiranyasmai ca bhāṣārthabhāṣaṇasāmaryaṁ dīyatē|
11ēkēnādvitīyēnātmanā yathābhilāṣam ēkaikasmai janāyaikaikaṁ dānaṁ vitaratā tāni sarvvāṇi sādhyantē|
12dēha ēkaḥ sannapi yadvad bahvaṅgayuktō bhavati, tasyaikasya vapuṣō 'ṅgānāṁ bahutvēna yadvad ēkaṁ vapu rbhavati, tadvat khrīṣṭaḥ|
13yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|
14ēkēnāṅgēna vapu rna bhavati kintu bahubhiḥ|
15tatra caraṇaṁ yadi vadēt nāhaṁ hastastasmāt śarīrasya bhāgō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
16śrōtraṁ vā yadi vadēt nāhaṁ nayanaṁ tasmāt śarīrasyāṁśō nāsmīti tarhyanēna śarīrāt tasya viyōgō na bhavati|
17kr̥tsnaṁ śarīraṁ yadi darśanēndriyaṁ bhavēt tarhi śravaṇēndriyaṁ kutra sthāsyati? tat kr̥tsnaṁ yadi vā śravaṇēndriyaṁ bhavēt tarhi ghraṇēndriyaṁ kutra sthāsyati?
18kintvidānīm īśvarēṇa yathābhilaṣitaṁ tathaivāṅgapratyaṅgānām ēkaikaṁ śarīrē sthāpitaṁ|

19tat kr̥tsnaṁ yadyēkāṅgarūpi bhavēt tarhi śarīrē kutra sthāsyati?
20tasmād aṅgāni bahūni santi śarīraṁ tvēkamēva|
21ataēva tvayā mama prayōjanaṁ nāstīti vācaṁ pāṇiṁ vadituṁ nayanaṁ na śaknōti, tathā yuvābhyāṁ mama prayōjanaṁ nāstīti mūrddhā caraṇau vadituṁ na śaknōtiḥ;
22vastutastu vigrahasya yānyaṅgānyasmābhi rdurbbalāni budhyantē tānyēva saprayōjanāni santi|
23yāni ca śarīramadhyē'vamanyāni budhyatē tānyasmābhiradhikaṁ śōbhyantē| yāni ca kudr̥śyāni tāni sudr̥śyatarāṇi kriyantē
24kintu yāni svayaṁ sudr̥śyāni tēṣāṁ śōbhanam niṣprayōjanaṁ|
25śarīramadhyē yad bhēdō na bhavēt kintu sarvvāṇyaṅgāni yad aikyabhāvēna sarvvēṣāṁ hitaṁ cintayanti tadartham īśvarēṇāpradhānam ādaraṇīyaṁ kr̥tvā śarīraṁ viracitaṁ|
26tasmād ēkasyāṅgasya pīḍāyāṁ jātāyāṁ sarvvāṇyaṅgāni tēna saha pīḍyantē, ēkasya samādarē jātē ca sarvvāṇi tēna saha saṁhr̥ṣyanti|
27yūyañca khrīṣṭasya śarīraṁ, yuṣmākam ēkaikaśca tasyaikaikam aṅgaṁ|
28kēcit kēcit samitāvīśvarēṇa prathamataḥ prēritā dvitīyata īśvarīyādēśavaktārastr̥tīyata upadēṣṭārō niyuktāḥ, tataḥ paraṁ kēbhyō'pi citrakāryyasādhanasāmarthyam anāmayakaraṇaśaktirupakr̥tau lōkaśāsanē vā naipuṇyaṁ nānābhāṣābhāṣaṇasāmarthyaṁ vā tēna vyatāri|
29sarvvē kiṁ prēritāḥ? sarvvē kim īśvarīyādēśavaktāraḥ? sarvvē kim upadēṣṭāraḥ? sarvvē kiṁ citrakāryyasādhakāḥ?
30sarvvē kim anāmayakaraṇaśaktiyuktāḥ? sarvvē kiṁ parabhāṣāvādinaḥ? sarvvē vā kiṁ parabhāṣārthaprakāśakāḥ?
31yūyaṁ śrēṣṭhadāyān labdhuṁ yatadhvaṁ| anēna yūyaṁ mayā sarvvōttamamārgaṁ darśayitavyāḥ|