Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 1 karinthinaḥ

1 karinthinaḥ 9

Help us?
Click on verse(s) to share them!
1ahaṁ kim ēkaḥ prēritō nāsmi? kimahaṁ svatantrō nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?
2anyalōkānāṁ kr̥tē yadyapyahaṁ prēritō na bhavēyaṁ tathāca yuṣmatkr̥tē prēritō'smi yataḥ prabhunā mama prēritatvapadasya mudrāsvarūpā yūyamēvādhvē|
3yē lōkā mayi dōṣamārōpayanti tān prati mama pratyuttaramētat|
4bhōjanapānayōḥ kimasmākaṁ kṣamatā nāsti?
5anyē prēritāḥ prabhō rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?
6sāṁsārikaśramasya parityāgāt kiṁ kēvalamahaṁ barṇabbāśca nivāritau?
7nijadhanavyayēna kaḥ saṁgrāmaṁ karōti? kō vā drākṣākṣētraṁ kr̥tvā tatphalāni na bhuṅktē? kō vā paśuvrajaṁ pālayan tatpayō na pivati?
8kimahaṁ kēvalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimētādr̥śaṁ vacanaṁ na vidyatē?
9mūsāvyavasthāgranthē likhitamāstē, tvaṁ śasyamarddakavr̥ṣasyāsyaṁ na bhaṁtsyasīti| īśvarēṇa balīvarddānāmēva cintā kiṁ kriyatē?
10kiṁ vā sarvvathāsmākaṁ kr̥tē tadvacanaṁ tēnōktaṁ? asmākamēva kr̥tē tallikhitaṁ| yaḥ kṣētraṁ karṣati tēna pratyāśāyuktēna karṣṭavyaṁ, yaśca śasyāni marddayati tēna lābhapratyāśāyuktēna mardditavyaṁ|
11yuṣmatkr̥tē'smābhiḥ pāratrikāṇi bījāni rōpitāni, atō yuṣmākamaihikaphalānāṁ vayam aṁśinō bhaviṣyāmaḥ kimētat mahat karmma?
12yuṣmāsu yō'dhikārastasya bhāginō yadyanyē bhavēyustarhyasmābhistatō'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tēnādhikārēṇa na vyavahr̥tavantaḥ kintu khrīṣṭīyasusaṁvādasya kō'pi vyāghātō'smābhiryanna jāyēta tadarthaṁ sarvvaṁ sahāmahē|
13aparaṁ yē pavitravastūnāṁ paricaryyāṁ kurvvanti tē pavitravastutō bhakṣyāṇi labhantē, yē ca vēdyāḥ paricaryyāṁ kurvvanti tē vēdisthavastūnām aṁśinō bhavantyētad yūyaṁ kiṁ na vida?
14tadvad yē susaṁvādaṁ ghōṣayanti taiḥ susaṁvādēna jīvitavyamiti prabhunādiṣṭaṁ|
15ahamētēṣāṁ sarvvēṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayēnāpi patramidaṁ mayā na likhyatē yataḥ kēnāpi janēna mama yaśasō mudhākaraṇāt mama maraṇaṁ varaṁ|
16susaṁvādaghēṣaṇāt mama yaśō na jāyatē yatastadghōṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghōṣayēyaṁ tarhi māṁ dhik|
17icchukēna tat kurvvatā mayā phalaṁ lapsyatē kintvanicchukē'pi mayi tatkarmmaṇō bhārō'rpitō'sti|
18ētēna mayā labhyaṁ phalaṁ kiṁ? susaṁvādēna mama yō'dhikāra āstē taṁ yadabhadrabhāvēna nācarēyaṁ tadarthaṁ susaṁvādaghōṣaṇasamayē tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇamēva mama phalaṁ|

19sarvvēṣām anāyattō'haṁ yad bhūriśō lōkān pratipadyē tadarthaṁ sarvvēṣāṁ dāsatvamaṅgīkr̥tavān|
20yihūdīyān yat pratipadyē tadarthaṁ yihūdīyānāṁ kr̥tē yihūdīya̮ivābhavaṁ| yē ca vyavasthāyattāstān yat pratipadyē tadarthaṁ vyavasthānāyattō yō'haṁ sō'haṁ vyavasthāyattānāṁ kr̥tē vyavasthāyatta̮ivābhavaṁ|
21yē cālabdhavyavasthāstān yat pratipadyē tadartham īśvarasya sākṣād alabdhavyavasthō na bhūtvā khrīṣṭēna labdhavyavasthō yō'haṁ sō'ham alabdhavyavasthānāṁ kr̥tē'labdhavyavastha ivābhavaṁ|
22durbbalān yat pratipadyē tadarthamahaṁ durbbalānāṁ kr̥tē durbbala̮ivābhavaṁ| itthaṁ kēnāpi prakārēṇa katipayā lōkā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yō yādr̥śa āsīt tasya kr̥tē 'haṁ tādr̥śa̮ivābhavaṁ|
23idr̥śa ācāraḥ susaṁvādārthaṁ mayā kriyatē yatō'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|
24paṇyalābhārthaṁ yē dhāvanti dhāvatāṁ tēṣāṁ sarvvēṣāṁ kēvala ēkaḥ paṇyaṁ labhatē yuṣmābhiḥ kimētanna jñāyatē? atō yūyaṁ yathā paṇyaṁ lapsyadhvē tathaiva dhāvata|
25mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|
26tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|
27itarān prati susaṁvādaṁ ghōṣayitvāhaṁ yat svayamagrāhyō na bhavāmi tadarthaṁ dēham āhanmi vaśīkurvvē ca|