Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 1 karinthinaḥ

1 karinthinaḥ 11

Help us?
Click on verse(s) to share them!
1hē bhrātaraḥ, yūyaṁ sarvvasmin kāryyē māṁ smaratha mayā ca yādr̥gupadiṣṭāstādr̥gācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbē|
2tathāpi mamaiṣā vāñchā yad yūyamidam avagatā bhavatha,
3ēkaikasya puruṣasyōttamāṅgasvarūpaḥ khrīṣṭaḥ, yōṣitaścōttamāṅgasvarūpaḥ pumān, khrīṣṭasya cōttamāṅgasvarūpa īśvaraḥ|
4aparam ācchāditōttamāṅgēna yēna puṁsā prārthanā kriyata īśvarīyavāṇī kathyatē vā tēna svīyōttamāṅgam avajñāyatē|
5anācchāditōttamāṅgayā yayā yōṣitā ca prārthanā kriyata īśvarīyavāṇī kathyatē vā tayāpi svīyōttamāṅgam avajñāyatē yataḥ sā muṇḍitaśiraḥsadr̥śā|
6anācchāditamastakā yā yōṣit tasyāḥ śiraḥ muṇḍanīyamēva kintu yōṣitaḥ kēśacchēdanaṁ śirōmuṇḍanaṁ vā yadi lajjājanakaṁ bhavēt tarhi tayā svaśira ācchādyatāṁ|
7pumān īśvarasya pratimūrttiḥ pratitējaḥsvarūpaśca tasmāt tēna śirō nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|
8yatō yōṣātaḥ pumān nōdapādi kintu puṁsō yōṣid udapādi|
9adhikantu yōṣitaḥ kr̥tē puṁsaḥ sr̥ṣṭi rna babhūva kintu puṁsaḥ kr̥tē yōṣitaḥ sr̥ṣṭi rbabhūva|
10iti hētō rdūtānām ādarād yōṣitā śirasyadhīnatāsūcakam āvaraṇaṁ dharttavyaṁ|
11tathāpi prabhō rvidhinā pumāṁsaṁ vinā yōṣinna jāyatē yōṣitañca vinā pumān na jāyatē|
12yatō yathā puṁsō yōṣid udapādi tathā yōṣitaḥ pumān jāyatē, sarvvavastūni cēśvarād utpadyantē|
13yuṣmābhirēvaitad vivicyatāṁ, anāvr̥tayā yōṣitā prārthanaṁ kiṁ sudr̥śyaṁ bhavēt?
14puruṣasya dīrghakēśatvaṁ tasya lajjājanakaṁ, kintu yōṣitō dīrghakēśatvaṁ tasyā gauravajanakaṁ
15yata ācchādanāya tasyai kēśā dattā iti kiṁ yuṣmābhiḥ svabhāvatō na śikṣyatē?
16atra yadi kaścid vivaditum icchēt tarhyasmākam īśvarīyasamitīnāñca tādr̥śī rīti rna vidyatē|
17yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyatē tasmād ētāni bhāṣamāṇēna mayā yūyaṁ na praśaṁsanīyāḥ|
18prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhyē bhēdāḥ santīti vārttā mayā śrūyatē tanmadhyē kiñcit satyaṁ manyatē ca|

19yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|
20ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhēाjyaṁ bhujyata iti nahi;
21yatō bhōjanakālē yuṣmākamēkaikēna svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyatē tasmād ēkō janō bubhukṣitastiṣṭhati, anyaśca paritr̥ptō bhavati|
22bhōjanapānārthaṁ yuṣmākaṁ kiṁ vēśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkr̥tya dīnā lōkā avajñāyantē? ityanēna mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? ētasmin yūyaṁ na praśaṁsanīyāḥ|
23prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ|
24parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyēśvaraṁ dhanyaṁ vyāhr̥tya taṁ bhaṅktvā bhāṣitavān yuṣmābhirētad gr̥hyatāṁ bhujyatāñca tad yuṣmatkr̥tē bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhirētat kriyatāṁ|
25punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|
26yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē|
27aparañca yaḥ kaścid ayōgyatvēna prabhōrimaṁ pūpam aśnāti tasyānēna bhājanēna pivati ca sa prabhōḥ kāyarudhirayō rdaṇḍadāyī bhaviṣyati|
28tasmāt mānavēnāgra ātmāna parīkṣya paścād ēṣa pūpō bhujyatāṁ kaṁsēnānēna ca pīyatāṁ|
29yēna cānarhatvēna bhujyatē pīyatē ca prabhōḥ kāyam avimr̥śatā tēna daṇḍaprāptayē bhujyatē pīyatē ca|
30ētatkāraṇād yuṣmākaṁ bhūriśō lōkā durbbalā rōgiṇaśca santi bahavaśca mahānidrāṁ gatāḥ|
31asmābhi ryadyātmavicārō'kāriṣyata tarhi daṇḍō nālapsyata;
32kintu yadāsmākaṁ vicārō bhavati tadā vayaṁ jagatō janaiḥ samaṁ yad daṇḍaṁ na labhāmahē tadarthaṁ prabhunā śāstiṁ bhuṁjmahē|
33hē mama bhrātaraḥ, bhōjanārthaṁ militānāṁ yuṣmākam ēkēnētarō'nugr̥hyatāṁ|
34yaśca bubhukṣitaḥ sa svagr̥hē bhuṅktāṁ| daṇḍaprāptayē yuṣmābhi rna samāgamyatāṁ| ētadbhinnaṁ yad ādēṣṭavyaṁ tad yuṣmatsamīpāgamanakālē mayādēkṣyatē|