Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - mārkaḥ

mārkaḥ 15

Help us?
Click on verse(s) to share them!
1atha prabhāte sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvve mantriṇaśca sabhāṁ kṛtvā yīśuृṁ bandhayitva pīlātākhyasya deśādhipateḥ savidhaṁ nītvā samarpayāmāsuḥ|
2tadā pīlātastaṁ pṛṣṭavān tvaṁ kiṁ yihūdīyalokānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|
3aparaṁ pradhānayājakāstasya bahuṣu vākyeṣu doṣamāropayāñcakruḥ kintu sa kimapi na pratyuvāca|
4tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nottarayasi? paśyaite tvadviruddhaṁ katiṣu sādhyeṣu sākṣaṁ dadati|
5kantu yīśustadāpi nottaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|
6aparañca kārābaddhe kastiṁścit jane tanmahotsavakāle lokai ryācite deśādhipatistaṁ mocayati|
7ye ca pūrvvamupaplavamakārṣurupaplave vadhamapi kṛtavantasteṣāṁ madhye tadānoṁ barabbānāmaka eko baddha āsīt|
8ato hetoḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lokā uccairuvantaḥ pīlātasya samakṣaṁ nivedayāmāsuḥ|
9tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mocayiṣyāmi? yuṣmābhiḥ kimiṣyate?
10yataḥ pradhānayājakā īrṣyāta eva yīśuṁ samārpayanniti sa viveda|
11kintu yathā barabbāṁ mocayati tathā prārthayituṁ pradhānayājakā lokān pravarttayāmāsuḥ|
12atha pīlātaḥ punaḥ pṛṣṭavān tarhi yaṁ yihūdīyānāṁ rājeti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyate?
13tadā te punarapi proccaiḥ procustaṁ kruśe vedhaya|
14tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kṛtavān? kintu te punaśca ruvanto vyājahrustaṁ kruśe vedhaya|
15tadā pīlātaḥ sarvvāllokān toṣayitumicchan barabbāṁ mocayitvā yīśuṁ kaśābhiḥ prahṛtya kruśe veddhuṁ taṁ samarpayāmbabhūva|
16anantaraṁ sainyagaṇo'ṭṭālikām arthād adhipate rgṛhaṁ yīśuṁ nītvā senānivahaṁ samāhuyat|
17paścāt te taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samāropya
18he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārebhire|

19tasyottamāṅge vetrāghātaṁ cakrustadgātre niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhe jānupātaṁ praṇomuḥ
20itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśe veddhuṁ bahirninyuśca|
21tataḥ paraṁ sekandarasya ruphasya ca pitā śimonnāmā kurīṇīyaloka ekaḥ kutaścid grāmādetya pathi yāti taṁ te yīśoḥ kruśaṁ voḍhuṁ balād dadhnuḥ|
22atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya
23te gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|
24tasmin kruśe viddhe sati teṣāmekaikaśaḥ kiṁ prāpsyatīti nirṇayāya
25tasya paridheyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|
26aparam eṣa yihūdīyānāṁ rājeti likhitaṁ doṣapatraṁ tasya śiraūrdvvam āropayāñcakruḥ|
27tasya vāmadakṣiṇayo rdvau caurau kruśayo rvividhāte|
28tenaiva "aparādhijanaiḥ sārddhaṁ sa gaṇito bhaviṣyati," iti śāstroktaṁ vacanaṁ siddhamabhūta|
29anantaraṁ mārge ye ye lokā gamanāgamane cakruste sarvva eva śirāṁsyāndolya nindanto jagaduḥ, re mandiranāśaka re dinatrayamadhye tannirmmāyaka,
30adhunātmānam avitvā kruśādavaroha|
31kiñca pradhānayājakā adhyāpakāśca tadvat tiraskṛtya parasparaṁ cacakṣire eṣa parānāvat kintu svamavituṁ na śaknoti|
32yadīsrāyelo rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarohatu vayaṁ tad dṛṣṭvā viśvasiṣyāmaḥ; kiñca yau lokau tena sārddhaṁ kruśe 'vidhyetāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|
33atha dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvo deśaḥ sāndhakārobhūt|
34tatastṛtīyaprahare yīśuruccairavadat elī elī lāmā śivaktanī arthād "he madīśa madīśa tvaṁ paryyatyākṣīḥ kuto hi māṁ?"
35tadā samīpasthalokānāṁ kecit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa eliyam āhūyati|
36tata eko jano dhāvitvāgatya spañje 'mlarasaṁ pūrayitvā taṁ naḍāgre nidhāya pātuṁ tasmai dattvāvadat tiṣṭha eliya enamavarohayitum eti na veti paśyāmi|

37atha yīśuruccaiḥ samāhūya prāṇān jahau|
38tadā mandirasya javanikordvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|
39kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dṛṣdvā tadrakṣaṇāya niyukto yaḥ senāpatirāsīt sovadat naroyam īśvaraputra iti satyam|
40tadānīṁ magdalīnī marisam kaniṣṭhayākūbo yoseśca mātānyamariyam śālomī ca yāḥ striyo
41gālīlpradeśe yīśuṁ sevitvā tadanugāminyo jātā imāstadanyāśca yā anekā nāryo yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadṛśuḥ|
42athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata
43īśvararājyāpekṣyarimathīyayūṣaphanāmā mānyamantrī sametya pīlātasavidhaṁ nirbhayo gatvā yīśordehaṁ yayāce|
44kintu sa idānīṁ mṛtaḥ pīlāta ityasambhavaṁ matvā śatasenāpatimāhūya sa kadā mṛta iti papraccha|
45śatasemanāpatimukhāt tajjñātvā yūṣaphe yīśordehaṁ dadau|
46paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśoḥ kāyamavarohya tena vāsasā veṣṭāyitvā girau khātaśmaśāne sthāpitavān pāṣāṇaṁ loṭhayitvā dvāri nidadhe|
47kintu yatra sosthāpyata tata magdalīnī mariyam yosimātṛmariyam ca dadṛśatṛḥ|