Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - mārkaḥ - mārkaḥ 5

mārkaḥ 5:9-30

Help us?
Click on verse(s) to share them!
9atha sa taṁ pr̥ṣṭavān kintē nāma? tēna pratyuktaṁ vayamanēkē 'smastatō'smannāma bāhinī|
10tatōsmān dēśānna prēṣayēti tē taṁ prārthayanta|
11tadānīṁ parvvataṁ nikaṣā br̥han varāhavrajaścarannāsīt|
12tasmād bhūtā vinayēna jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13yīśunānujñātāstē'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvvē varāhā vastutastu prāyōdvisahasrasaṁṅkhyakāḥ kaṭakēna mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14tasmād varāhapālakāḥ palāyamānāḥ purē grāmē ca tadvārttaṁ kathayāñcakruḥ| tadā lōkā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15yīśōḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacētanaṁ samupaviṣṭañca dr̥ृṣṭvā bibhyuḥ|
16tatō dr̥ṣṭatatkāryyalōkāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17tatastē svasīmātō bahirgantuṁ yīśuṁ vinētumārēbhirē|
18atha tasya naukārōhaṇakālē sa bhūtamuktō nā yīśunā saha sthātuṁ prārthayatē;
19kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gr̥hañca gaccha prabhustvayi kr̥pāṁ kr̥tvā yāni karmmāṇi kr̥tavān tāni tān jñāpaya|
20ataḥ sa prasthāya yīśunā kr̥taṁ tatsarvvāścaryyaṁ karmma dikāpalidēśē pracārayituṁ prārabdhavān tataḥ sarvvē lōkā āścaryyaṁ mēnirē|
21anantaraṁ yīśau nāvā punaranyapāra uttīrṇē sindhutaṭē ca tiṣṭhati sati tatsamīpē bahulōkānāṁ samāgamō'bhūt|
22aparaṁ yāyīr nāmnā kaścid bhajanagr̥hasyādhipa āgatya taṁ dr̥ṣṭvaiva caraṇayōḥ patitvā bahu nivēdya kathitavān;
23mama kanyā mr̥taprāyābhūd atō bhavānētya tadārōgyāya tasyā gātrē hastam arpayatu tēnaiva sā jīviṣyati|
24tadā yīśustēna saha calitaḥ kintu tatpaścād bahulōkāścalitvā tādgātrē patitāḥ|
25atha dvādaśavarṣāṇi pradararōgēṇa
26śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārōgyaṁ prāptā ca punarapi pīḍitāsīcca
27yā strī sā yīśō rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labhēyaṁ tadā rōgahīnā bhaviṣyāmi|
28atōhētōḥ sā lōkāraṇyamadhyē tatpaścādāgatya tasya vastraṁ pasparśa|
29tēnaiva tatkṣaṇaṁ tasyā raktasrōtaḥ śuṣkaṁ svayaṁ tasmād rōgānmuktā ityapi dēhē'nubhūtā|
30atha svasmāt śakti rnirgatā yīśurētanmanasā jñātvā lōkanivahaṁ prati mukhaṁ vyāvr̥tya pr̥ṣṭavān kēna madvastraṁ spr̥ṣṭaṁ?

Read mārkaḥ 5mārkaḥ 5
Compare mārkaḥ 5:9-30mārkaḥ 5:9-30