Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 7

lūkaḥ 7:5-29

Help us?
Click on verse(s) to share them!
5yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|
6tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,
7kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yōgyaṁ buddhavān, tatō bhavān vākyamātraṁ vadatu tēnaiva mama dāsaḥ svasthō bhaviṣyati|
8yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|
9yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|
10tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|
11parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|
12tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|
13prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14tadā sa uvāca hē yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15tasmāt sa mr̥tō janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tatō yīśustasya mātari taṁ samarpayāmāsa|
16tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|
18tataḥ paraṁ yōhanaḥ śiṣyēṣu taṁ tadvr̥ttāntaṁ jñāpitavatsu
19sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
20paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
21tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
22yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
23ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
24tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
26tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
27paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
28atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
29aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|

Read lūkaḥ 7lūkaḥ 7
Compare lūkaḥ 7:5-29lūkaḥ 7:5-29