Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 5

lūkaḥ 5:4-27

Help us?
Click on verse(s) to share them!
4paścāt taṁ prastāvaṁ samāpya sa śimonaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
5tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|
6atha jāle kṣipte bahumatsyapatanād ānāyaḥ pracchinnaḥ|
7tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
8tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|
9yato jāle patitānāṁ matsyānāṁ yūthāt śimon tatsaṅginaśca camatkṛtavantaḥ; śimonaḥ sahakāriṇau sivadeḥ putrau yākūb yohan cemau tādṛśau babhūvatuḥ|
10tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|
11anantaraṁ sarvvāsu nausu tīram ānītāsu te sarvvān parityajya tasya paścādgāmino babhūvuḥ|
12tataḥ paraṁ yīśau kasmiṁścit pure tiṣṭhati jana ekaḥ sarvvāṅgakuṣṭhastaṁ vilokya tasya samīpe nyubjaḥ patitvā savinayaṁ vaktumārebhe, he prabho yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknoti|
13tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spṛśan babhāṣe tvaṁ pariṣkriyasveti mamecchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|
14paścāt sa tamājñāpayāmāsa kathāmimāṁ kasmaicid akathayitvā yājakasya samīpañca gatvā svaṁ darśaya, lokebhyo nijapariṣkṛtatvasya pramāṇadānāya mūsājñānusāreṇa dravyamutmṛjasva ca|
15tathāpi yīśoḥ sukhyāti rbahu vyāptumārebhe kiñca tasya kathāṁ śrotuṁ svīyarogebhyo moktuñca lokā ājagmuḥ|
16atha sa prāntaraṁ gatvā prārthayāñcakre|
17aparañca ekadā yīśurupadiśati, etarhi gālīlyihūdāpradeśayoḥ sarvvanagarebhyo yirūśālamaśca kiyantaḥ phirūśilokā vyavasthāpakāśca samāgatya tadantike samupaviviśuḥ, tasmin kāle lokānāmārogyakāraṇāt prabhoḥ prabhāvaḥ pracakāśe|
18paścāt kiyanto lokā ekaṁ pakṣāghātinaṁ khaṭvāyāṁ nidhāya yīśoḥ samīpamānetuṁ sammukhe sthāpayituñca vyāpriyanta|
19kintu bahujananivahasamvādhāt na śaknuvanto gṛhopari gatvā gṛhapṛṣṭhaṁ khanitvā taṁ pakṣāghātinaṁ sakhaṭvaṁ gṛhamadhye yīśoḥ sammukhe 'varohayāmāsuḥ|
20tadā yīśusteṣām īdṛśaṁ viśvāsaṁ vilokya taṁ pakṣāghātinaṁ vyājahāra, he mānava tava pāpamakṣamyata|
21tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, eṣa jana īśvaraṁ nindati koyaṁ? kevalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknoti?
22tadā yīśusteṣām itthaṁ cintanaṁ viditvā tebhyokathayad yūyaṁ manobhiḥ kuto vitarkayatha?
23tava pāpakṣamā jātā yadvā tvamutthāya vraja etayo rmadhye kā kathā sukathyā?
24kintu pṛthivyāṁ pāpaṁ kṣantuṁ mānavasutasya sāmarthyamastīti yathā yūyaṁ jñātuṁ śaknutha tadarthaṁ (sa taṁ pakṣāghātinaṁ jagāda) uttiṣṭha svaśayyāṁ gṛhītvā gṛhaṁ yāhīti tvāmādiśāmi|
25tasmāt sa tatkṣaṇam utthāya sarvveṣāṁ sākṣāt nijaśayanīyaṁ gṛhītvā īśvaraṁ dhanyaṁ vadan nijaniveśanaṁ yayau|
26tasmāt sarvve vismaya prāptā manaḥsu bhītāśca vayamadyāsambhavakāryyāṇyadarśāma ityuktvā parameśvaraṁ dhanyaṁ proditāḥ|
27tataḥ paraṁ bahirgacchan karasañcayasthāne levināmānaṁ karasañcāyakaṁ dṛṣṭvā yīśustamabhidadhe mama paścādehi|

Read lūkaḥ 5lūkaḥ 5
Compare lūkaḥ 5:4-27lūkaḥ 5:4-27