Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - mārkaḥ - mārkaḥ 9

mārkaḥ 9:7-38

Help us?
Click on verse(s) to share them!
7etarhi payodastān chādayāmāsa, mamayāṁ priyaḥ putraḥ kathāsu tasya manāṁsi niveśayateti nabhovāṇī tanmedyānniryayau|
8atha haṭhātte caturdiśo dṛṣṭvā yīśuṁ vinā svaiḥ sahitaṁ kamapi na dadṛśuḥ|
9tataḥ paraṁ gireravarohaṇakāle sa tān gāḍham dūtyādideśa yāvannarasūnoḥ śmaśānādutthānaṁ na bhavati, tāvat darśanasyāsya vārttā yuṣmābhiḥ kasmaicidapi na vaktavyā|
10tadā śmaśānādutthānasya kobhiprāya iti vicāryya te tadvākyaṁ sveṣu gopāyāñcakrire|
11atha te yīśuṁ papracchuḥ prathamata eliyenāgantavyam iti vākyaṁ kuta upādhyāyā āhuḥ?
12tadā sa pratyuvāca , eliyaḥ prathamametya sarvvakāryyāṇi sādhayiṣyati; naraputre ca lipi ryathāste tathaiva sopi bahuduḥkhaṁ prāpyāvajñāsyate|
13kintvahaṁ yuṣmān vadāmi , eliyārthe lipi ryathāste tathaiva sa etya yayau, lokā: svecchānurūpaṁ tamabhivyavaharanti sma|
14anantaraṁ sa śiṣyasamīpametya teṣāṁ catuḥpārśve taiḥ saha bahujanān vivadamānān adhyāpakāṁśca dṛṣṭavān;
15kintu sarvvalokāstaṁ dṛṣṭvaiva camatkṛtya tadāsannaṁ dhāvantastaṁ praṇemuḥ|
16tadā yīśuradhyāpakānaprākṣīd etaiḥ saha yūyaṁ kiṁ vivadadhve?
17tato lokānāṁ kaścidekaḥ pratyavādīt he guro mama sūnuṁ mūkaṁ bhūtadhṛtañca bhavadāsannam ānayaṁ|
18yadāsau bhūtastamākramate tadaiva pātasati tathā sa pheṇāyate, dantairdantān gharṣati kṣīṇo bhavati ca; tato hetostaṁ bhūtaṁ tyājayituṁ bhavacchiṣyān niveditavān kintu te na śekuḥ|
19tadā sa tamavādīt, re aviśvāsinaḥ santānā yuṣmābhiḥ saha kati kālānahaṁ sthāsyāmi? aparān kati kālān vā va ācārān sahiṣye? taṁ madāsannamānayata|
20tatastatsannidhiṁ sa ānīyata kintu taṁ dṛṣṭvaiva bhūto bālakaṁ dhṛtavān; sa ca bhūmau patitvā pheṇāyamāno luloṭha|
21tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|
22bhūtoyaṁ taṁ nāśayituṁ bahuvārān vahnau jale ca nyakṣipat kintu yadi bhavāna kimapi karttāṁ śaknoti tarhi dayāṁ kṛtvāsmān upakarotu|
23tadā yīśustamavadat yadi pratyetuṁ śaknoṣi tarhi pratyayine janāya sarvvaṁ sādhyam|
24tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|
25atha yīśu rlokasaṅghaṁ dhāvitvāyāntaṁ dṛṣṭvā tamapūtabhūtaṁ tarjayitvā jagāda, re badhira mūka bhūta tvametasmād bahirbhava punaḥ kadāpi māśrayainaṁ tvāmaham ityādiśāmi|
26tadā sa bhūtaścītśabdaṁ kṛtvā tamāpīḍya bahirjajāma, tato bālako mṛtakalpo babhūva tasmādayaṁ mṛta̮ityaneke kathayāmāsuḥ|
27kintu karaṁ dhṛtvā yīśunotthāpitaḥ sa uttasthau|
28atha yīśau gṛhaṁ praviṣṭe śiṣyā guptaṁ taṁ papracchuḥ, vayamenaṁ bhūtaṁ tyājayituṁ kuto na śaktāḥ?
29sa uvāca, prārthanopavāsau vinā kenāpyanyena karmmaṇā bhūtamīdṛśaṁ tyājayituṁ na śakyaṁ|
30anantaraṁ sa tatsthānāditvā gālīlmadhyena yayau, kintu tat kopi jānīyāditi sa naicchat|
31aparañca sa śiṣyānupadiśan babhāṣe, naraputro narahasteṣu samarpayiṣyate te ca taṁ haniṣyanti taistasmin hate tṛtīyadine sa utthāsyatīti|
32kintu tatkathāṁ te nābudhyanta praṣṭuñca bibhyaḥ|
33atha yīśuḥ kapharnāhūmpuramāgatya madhyegṛhañcetya tānapṛcchad vartmamadhye yūyamanyonyaṁ kiṁ vivadadhve sma?
34kintu te niruttarāstasthu ryasmātteṣāṁ ko mukhya iti vartmāni te'nyonyaṁ vyavadanta|
35tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣe yaḥ kaścit mukhyo bhavitumicchati sa sarvvebhyo gauṇaḥ sarvveṣāṁ sevakaśca bhavatu|
36tadā sa bālakamekaṁ gṛhītvā madhye samupāveśayat tatastaṁ kroḍe kṛtvā tānavādāt
37yaḥ kaścidīdṛśasya kasyāpi bālasyātithyaṁ karoti sa mamātithyaṁ karoti; yaḥ kaścinmamātithyaṁ karoti sa kevalam mamātithyaṁ karoti tanna matprerakasyāpyātithyaṁ karoti|
38atha yohan tamabravīt he guro, asmākamananugāminam ekaṁ tvānnāmnā bhūtān tyājayantaṁ vayaṁ dṛṣṭavantaḥ, asmākamapaścādgāmitvācca taṁ nyaṣedhāma|

Read mārkaḥ 9mārkaḥ 9
Compare mārkaḥ 9:7-38mārkaḥ 9:7-38