Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 3

lūkaḥ 3:4-14

Help us?
Click on verse(s) to share them!
4yiśayiyabhaviṣyadvaktṛgranthe yādṛśī lipirāste yathā, parameśasya panthānaṁ pariṣkuruta sarvvataḥ| tasya rājapathañcaiva samānaṁ kurutādhunā|
5kāriṣyante samucchrāyāḥ sakalā nimnabhūmayaḥ| kāriṣyante natāḥ sarvve parvvatāścopaparvvatāḥ| kāriṣyante ca yā vakrāstāḥ sarvvāḥ saralā bhuvaḥ| kāriṣyante samānāstā yā uccanīcabhūmayaḥ|
6īśvareṇa kṛtaṁ trāṇaṁ drakṣyanti sarvvamānavāḥ| ityetat prāntare vākyaṁ vadataḥ kasyacid ravaḥ||
7ye ye lokā majjanārthaṁ bahirāyayustān sovadat re re sarpavaṁśā āgāminaḥ kopāt palāyituṁ yuṣmān kaścetayāmāsa?
8tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|
9aparañca tarumūle'dhunāpi paraśuḥ saṁlagnosti yastaruruttamaṁ phalaṁ na phalati sa chidyate'gnau nikṣipyate ca|
10tadānīṁ lokāstaṁ papracchustarhi kiṁ karttavyamasmābhiḥ?
11tataḥ sovādīt yasya dve vasane vidyete sa vastrahīnāyaikaṁ vitaratu kiṁñca yasya khādyadravyaṁ vidyate sopi tathaiva karotu|
12tataḥ paraṁ karasañcāyino majjanārtham āgatya papracchuḥ he guro kiṁ karttavyamasmābhiḥ?
13tataḥ sokathayat nirūpitādadhikaṁ na gṛhlita|
14anantaraṁ senāgaṇa etya papraccha kimasmābhi rvā karttavyam? tataḥ sobhidadhe kasya kāmapi hāniṁ mā kārṣṭa tathā mṛṣāpavādaṁ mā kuruta nijavetanena ca santuṣya tiṣṭhata|

Read lūkaḥ 3lūkaḥ 3
Compare lūkaḥ 3:4-14lūkaḥ 3:4-14