Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 2 karinthinaḥ

2 karinthinaḥ 8

Help us?
Click on verse(s) to share them!
1hē bhrātaraḥ, mākidaniyādēśasthāsu samitiṣu prakāśitō ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi|
2vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|
3tē svēcchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyatē|
4vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ|
5vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan|
6atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi|
7atō viśvāsō vākpaṭutā jñānaṁ sarvvōtsāhō 'smāsu prēma caitai rguṇai ryūyaṁ yathāparān atiśēdhvē tathaivaitēna guṇēnāpyatiśēdhvaṁ|
8ētad aham ājñayā kathayāmīti nahi kintvanyēṣām utsāhakāraṇād yuṣmākamapi prēmnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyatē|
9yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|
10ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā|
11atō 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tēna yadvad icchukatāyām utsāhastadvad ēkaikasya sampadanusārēṇa karmmasādhanam api janiṣyatē|
12yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva|
13yata itarēṣāṁ virāmēṇa yuṣmākañca klēśēna bhavitavyaṁ tannahi kintu samatayaiva|
14varttamānasamayē yuṣmākaṁ dhanādhikyēna tēṣāṁ dhananyūnatā pūrayitavyā tasmāt tēṣāmapyādhikyēna yuṣmākaṁ nyūnatā pūrayiṣyatē tēna samatā janiṣyatē|
15tadēva śāstrē'pi likhitam āstē yathā, yēnādhikaṁ saṁgr̥hītaṁ tasyādhikaṁ nābhavat yēna cālpaṁ saṁgr̥hītaṁ tasyālpaṁ nābhavat|
16yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu|
17tītō'smākaṁ prārthanāṁ gr̥hītavān kiñca svayam udyuktaḥ san svēcchayā yuṣmatsamīpaṁ gatavān|
18tēna saha yō'para ēkō bhrātāsmābhiḥ prēṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayō vyāptāḥ|

19prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata|
20yatō yā mahōpāyanasēvāsmābhi rvidhīyatē tāmadhi vayaṁ yat kēnāpi na nindyāmahē tadarthaṁ yatāmahē|
21yataḥ kēvalaṁ prabhōḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālōcāmahē|
22tābhyāṁ sahāpara ēkō yō bhrātāsmābhiḥ prēṣitaḥ sō'smābhi rbahuviṣayēṣu bahavārān parīkṣita udyōgīva prakāśitaśca kintvadhunā yuṣmāsu dr̥ḍhaviśvāsāt tasyōtsāhō bahu vavr̥dhē|
23yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ|
24atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|