Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 2 karinthinaḥ

2 karinthinaḥ 13

Help us?
Click on verse(s) to share them!
1ētattr̥tīyavāram ahaṁ yuṣmatsamīpaṁ gacchāmi tēna sarvvā kathā dvayōstrayāṇāṁ vā sākṣiṇāṁ mukhēna niścēṣyatē|
2pūrvvaṁ yē kr̥tapāpāstēbhyō'nyēbhyaśca sarvvēbhyō mayā pūrvvaṁ kathitaṁ, punarapi vidyamānēnēvēdānīm avidyamānēna mayā kathyatē, yadā punarāgamiṣyāmi tadāhaṁ na kṣamiṣyē|
3khrīṣṭō mayā kathāṁ kathayatyētasya pramāṇaṁ yūyaṁ mr̥gayadhvē, sa tu yuṣmān prati durbbalō nahi kintu sabala ēva|
4yadyapi sa durbbalatayā kruśa ārōpyata tathāpīśvarīyaśaktayā jīvati; vayamapi tasmin durbbalā bhavāmaḥ, tathāpi yuṣmān prati prakāśitayēśvarīyaśaktyā tēna saha jīviṣyāmaḥ|
5atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|
6kintu vayaṁ niṣpramāṇā na bhavāma iti yuṣmābhi rbhōtsyatē tatra mama pratyāśā jāyatē|
7yūyaṁ kimapi kutsitaṁ karmma yanna kurutha tadaham īśvaramuddiśya prārthayē| vayaṁ yat prāmāṇikā iva prakāśāmahē tadarthaṁ tat prārthayāmaha iti nahi, kintu yūyaṁ yat sadācāraṁ kurutha vayañca niṣpramāṇā iva bhavāmastadarthaṁ|
8yataḥ satyatāyā vipakṣatāṁ karttuṁ vayaṁ na samarthāḥ kintu satyatāyāḥ sāhāyyaṁ karttumēva|
9vayaṁ yadā durbbalā bhavāmastadā yuṣmān sabalān dr̥ṣṭvānandāmō yuṣmākaṁ siddhatvaṁ prārthayāmahē ca|
10atō hētōḥ prabhu ryuṣmākaṁ vināśāya nahi kintu niṣṭhāyai yat sāmarthyam asmabhyaṁ dattavān tēna yad upasthitikālē kāṭhinyaṁ mayācaritavyaṁ na bhavēt tadartham anupasthitēna mayā sarvvāṇyētāni likhyantē|
11hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|
12yūyaṁ pavitracumbanēna parasparaṁ namaskurudhvaṁ|
13pavitralōkāḥ sarvvē yuṣmān namanti|
14prabhō ryīśukhrīṣṭasyānugraha īśvarasya prēma pavitrasyātmanō bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|