Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 2 karinthinaḥ

2 karinthinaḥ 12

Help us?
Click on verse(s) to share them!
1ātmaślāghā mamānupayuktā kintvahaṁ prabhō rdarśanādēśānām ākhyānaṁ kathayituṁ pravarttē|
2itaścaturdaśavatsarēbhyaḥ pūrvvaṁ mayā paricita ēkō janastr̥tīyaṁ svargamanīyata, sa saśarīrēṇa niḥśarīrēṇa vā tat sthānamanīyata tadahaṁ na jānāmi kintvīśvarō jānāti|
3sa mānavaḥ svargaṁ nītaḥ san akathyāni marttyavāgatītāni ca vākyāni śrutavān|
4kintu tadānīṁ sa saśarīrō niḥśarīrō vāsīt tanmayā na jñāyatē tad īśvarēṇaiva jñāyatē|
5tamadhyahaṁ ślāghiṣyē māmadhi nānyēna kēnacid viṣayēṇa ślāghiṣyē kēvalaṁ svadaurbbalyēna ślāghiṣyē|
6yadyaham ātmaślāghāṁ karttum icchēyaṁ tathāpi nirbbōdha iva na bhaviṣyāmi yataḥ satyamēva kathayiṣyāmi, kintu lōkā māṁ yādr̥śaṁ paśyanti mama vākyaṁ śrutvā vā yādr̥śaṁ māṁ manyatē tasmāt śrēṣṭhaṁ māṁ yanna gaṇayanti tadarthamahaṁ tatō viraṁsyāmi|
7aparam utkr̥ṣṭadarśanaprāptitō yadaham ātmābhimānī na bhavāmi tadarthaṁ śarīravēdhakam ēkaṁ śūlaṁ mahyam adāyi tat madīyātmābhimānanivāraṇārthaṁ mama tāḍayitā śayatānō dūtaḥ|
8mattastasya prasthānaṁ yācitumahaṁ tristamadhi prabhumuddiśya prārthanāṁ kr̥tavān|
9tataḥ sa māmuktavān mamānugrahastava sarvvasādhakaḥ, yatō daurbbalyāt mama śaktiḥ pūrṇatāṁ gacchatīti| ataḥ khrīṣṭasya śakti ryanmām āśrayati tadarthaṁ svadaurbbalyēna mama ślāghanaṁ sukhadaṁ|
10tasmāt khrīṣṭahētō rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalō'smi tadaiva sabalō bhavāmi|
11ētēnātmaślāghanēnāhaṁ nirbbōdha ivābhavaṁ kintu yūyaṁ tasya kāraṇaṁ yatō mama praśaṁsā yuṣmābhirēva karttavyāsīt| yadyapyam agaṇyō bhavēyaṁ tathāpi mukhyatamēbhyaḥ prēritēbhyaḥ kēnāpi prakārēṇa nāhaṁ nyūnō'smi|
12sarvvathādbhutakriyāśaktilakṣaṇaiḥ prēritasya cihnāni yuṣmākaṁ madhyē sadhairyyaṁ mayā prakāśitāni|
13mama pālanārthaṁ yūyaṁ mayā bhārākrāntā nābhavataitad ēkaṁ nyūnatvaṁ vināparābhyaḥ samitibhyō yuṣmākaṁ kiṁ nyūnatvaṁ jātaṁ? anēna mama dōṣaṁ kṣamadhvaṁ|
14paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|
15aparañca yuṣmāsu bahu prīyamāṇō'pyahaṁ yadi yuṣmattō'lpaṁ prama labhē tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|
16yūyaṁ mayā kiñcidapi na bhārākrāntā iti satyaṁ, kintvahaṁ dhūrttaḥ san chalēna yuṣmān vañcitavān ētat kiṁ kēnacid vaktavyaṁ?
17yuṣmatsamīpaṁ mayā yē lōkāḥ prahitāstēṣāmēkēna kiṁ mama kō'pyarthalābhō jātaḥ?
18ahaṁ tītaṁ vinīya tēna sārddhaṁ bhrātaramēkaṁ prēṣitavān yuṣmattastītēna kim arthō labdhaḥ? ēkasmin bhāva ēkasya padacihnēṣu cāvāṁ kiṁ na caritavantau?

19yuṣmākaṁ samīpē vayaṁ puna rdōṣakṣālanakathāṁ kathayāma iti kiṁ budhyadhvē? hē priyatamāḥ, yuṣmākaṁ niṣṭhārthaṁ vayamīśvarasya samakṣaṁ khrīṣṭēna sarvvāṇyētāni kathayāmaḥ|
20ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;
21tēnāhaṁ yuṣmatsamīpaṁ punarāgatya madīyēśvarēṇa namayiṣyē, pūrvvaṁ kr̥tapāpān lōkān svīyāśucitāvēśyāgamanalampaṭatācaraṇād anutāpam akr̥tavantō dr̥ṣṭvā ca tānadhi mama śōkō janiṣyata iti bibhēmi|