Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - gālātinaḥ

gālātinaḥ 4

Help us?
Click on verse(s) to share them!
1ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate
2kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
3tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|
4anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham
5asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|
6yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
7ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|
8aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|
9idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?
10yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhve|
11yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|
12he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
13pūrvvamahaṁ kalevarasya daurbbalyena yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
14tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|
15atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi sveṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyateti pramāṇam ahaṁ dadāmi|
16sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?
17te yuṣmatkṛte sparddhante kintu sā sparddhā kutsitā yato yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ te yuṣmān pṛthak karttum icchanti|
18kevalaṁ yuṣmatsamīpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|

19he mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭo mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavedaneva mama vedanā jāyate|
20ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntareṇa yuṣmān sambhāṣituṁ kāmaye yato yuṣmānadhi vyākulo'smi|
21he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?
22tanmāṁ vadata| likhitamāste, ibrāhīmo dvau putrāvāsāte tayoreko dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
23tayo ryo dāsyāṁ jātaḥ sa śārīrikaniyamena jajñe yaśca patnyāṁ jātaḥ sa pratijñayā jajñe|
24idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
25yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|
26kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|
27yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||"
28he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
29kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|
30kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"
31ataeva he bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|