1ahaṁ kim ekaḥ prerito nāsmi? kimahaṁ svatantro nāsmi? asmākaṁ prabhu ryīśuḥ khrīṣṭaḥ kiṁ mayā nādarśi? yūyamapi kiṁ prabhunā madīyaśramaphalasvarūpā na bhavatha?
2anyalokānāṁ kṛte yadyapyahaṁ prerito na bhaveyaṁ tathāca yuṣmatkṛte prerito'smi yataḥ prabhunā mama preritatvapadasya mudrāsvarūpā yūyamevādhve|
3ye lokā mayi doṣamāropayanti tān prati mama pratyuttarametat|
4bhojanapānayoḥ kimasmākaṁ kṣamatā nāsti?
5anye preritāḥ prabho rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?
6sāṁsārikaśramasya parityāgāt kiṁ kevalamahaṁ barṇabbāśca nivāritau?
7nijadhanavyayena kaḥ saṁgrāmaṁ karoti? ko vā drākṣākṣetraṁ kṛtvā tatphalāni na bhuṅkte? ko vā paśuvrajaṁ pālayan tatpayo na pivati?
8kimahaṁ kevalāṁ mānuṣikāṁ vācaṁ vadāmi? vyavasthāyāṁ kimetādṛśaṁ vacanaṁ na vidyate?
9mūsāvyavasthāgranthe likhitamāste, tvaṁ śasyamarddakavṛṣasyāsyaṁ na bhaṁtsyasīti| īśvareṇa balīvarddānāmeva cintā kiṁ kriyate?
10kiṁ vā sarvvathāsmākaṁ kṛte tadvacanaṁ tenoktaṁ? asmākameva kṛte tallikhitaṁ| yaḥ kṣetraṁ karṣati tena pratyāśāyuktena karṣṭavyaṁ, yaśca śasyāni marddayati tena lābhapratyāśāyuktena mardditavyaṁ|
11yuṣmatkṛte'smābhiḥ pāratrikāṇi bījāni ropitāni, ato yuṣmākamaihikaphalānāṁ vayam aṁśino bhaviṣyāmaḥ kimetat mahat karmma?
12yuṣmāsu yo'dhikārastasya bhāgino yadyanye bhaveyustarhyasmābhistato'dhikaṁ kiṁ tasya bhāgibhi rna bhavitavyaṁ? adhikantu vayaṁ tenādhikāreṇa na vyavahṛtavantaḥ kintu khrīṣṭīyasusaṁvādasya ko'pi vyāghāto'smābhiryanna jāyeta tadarthaṁ sarvvaṁ sahāmahe|
13aparaṁ ye pavitravastūnāṁ paricaryyāṁ kurvvanti te pavitravastuto bhakṣyāṇi labhante, ye ca vedyāḥ paricaryyāṁ kurvvanti te vedisthavastūnām aṁśino bhavantyetad yūyaṁ kiṁ na vida?
14tadvad ye susaṁvādaṁ ghoṣayanti taiḥ susaṁvādena jīvitavyamiti prabhunādiṣṭaṁ|
15ahameteṣāṁ sarvveṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayenāpi patramidaṁ mayā na likhyate yataḥ kenāpi janena mama yaśaso mudhākaraṇāt mama maraṇaṁ varaṁ|
16susaṁvādagheṣaṇāt mama yaśo na jāyate yatastadghoṣaṇaṁ mamāvaśyakaṁ yadyahaṁ susaṁvādaṁ na ghoṣayeyaṁ tarhi māṁ dhik|
17icchukena tat kurvvatā mayā phalaṁ lapsyate kintvanicchuke'pi mayi tatkarmmaṇo bhāro'rpito'sti|
18etena mayā labhyaṁ phalaṁ kiṁ? susaṁvādena mama yo'dhikāra āste taṁ yadabhadrabhāvena nācareyaṁ tadarthaṁ susaṁvādaghoṣaṇasamaye tasya khrīṣṭīyasusaṁvādasya nirvyayīkaraṇameva mama phalaṁ|
19sarvveṣām anāyatto'haṁ yad bhūriśo lokān pratipadye tadarthaṁ sarvveṣāṁ dāsatvamaṅgīkṛtavān|
20yihūdīyān yat pratipadye tadarthaṁ yihūdīyānāṁ kṛte yihūdīya̮ivābhavaṁ| ye ca vyavasthāyattāstān yat pratipadye tadarthaṁ vyavasthānāyatto yo'haṁ so'haṁ vyavasthāyattānāṁ kṛte vyavasthāyatta̮ivābhavaṁ|
21ye cālabdhavyavasthāstān yat pratipadye tadartham īśvarasya sākṣād alabdhavyavastho na bhūtvā khrīṣṭena labdhavyavastho yo'haṁ so'ham alabdhavyavasthānāṁ kṛte'labdhavyavastha ivābhavaṁ|
22durbbalān yat pratipadye tadarthamahaṁ durbbalānāṁ kṛte durbbala̮ivābhavaṁ| itthaṁ kenāpi prakāreṇa katipayā lokā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yo yādṛśa āsīt tasya kṛte 'haṁ tādṛśa̮ivābhavaṁ|
23idṛśa ācāraḥ susaṁvādārthaṁ mayā kriyate yato'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|
24paṇyalābhārthaṁ ye dhāvanti dhāvatāṁ teṣāṁ sarvveṣāṁ kevala ekaḥ paṇyaṁ labhate yuṣmābhiḥ kimetanna jñāyate? ato yūyaṁ yathā paṇyaṁ lapsyadhve tathaiva dhāvata|
25mallā api sarvvabhoge parimitabhogino bhavanti te tu mlānāṁ srajaṁ lipsante kintu vayam amlānāṁ lipsāmahe|
26tasmād ahamapi dhāvāmi kintu lakṣyamanuddiśya dhāvāmi tannahi| ahaṁ malla̮iva yudhyāmi ca kintu chāyāmāghātayanniva yudhyāmi tannahi|
27itarān prati susaṁvādaṁ ghoṣayitvāhaṁ yat svayamagrāhyo na bhavāmi tadarthaṁ deham āhanmi vaśīkurvve ca|