2pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,
3yadā śaitān taṁ parahasteṣu samarpayituṁ śimonaḥ putrasya īṣkāriyotiyasya yihūdā antaḥkaraṇe kupravṛttiṁ samārpayat,
4tadā yīśu rbhojanāsanād utthāya gātravastraṁ mocayitvā gātramārjanavastraṁ gṛhītvā tena svakaṭim abadhnāt,
5paścād ekapātre jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tena kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
6tataḥ śimonpitarasya samīpamāgate sa uktavān he prabho bhavān kiṁ mama pādau prakṣālayiṣyati?
7yīśuruditavān ahaṁ yat karomi tat samprati na jānāsi kintu paścāj jñāsyasi|
8tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti|
9tadā śimonpitaraḥ kathitavān he prabho tarhi kevalapādau na, mama hastau śiraśca prakṣālayatu|
10tato yīśuravadad yo jano dhautastasya sarvvāṅgapariṣkṛtatvāt pādau vinānyāṅgasya prakṣālanāpekṣā nāsti| yūyaṁ pariṣkṛtā iti satyaṁ kintu na sarvve,
11yato yo janastaṁ parakareṣu samarpayiṣyati taṁ sa jñātavāna; ataeva yūyaṁ sarvve na pariṣkṛtā imāṁ kathāṁ kathitavān|
12itthaṁ yīśusteṣāṁ pādān prakṣālya vastraṁ paridhāyāsane samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
13yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|
14yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
15ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ekaṁ panthānaṁ darśitavān|
16ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabho rdāso na mahān prerakācca prerito na mahān|
17imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
18sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|
19ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
20ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā preritaṁ janaṁ yo gṛhlāti sa māmeva gṛhlāti yaśca māṁ gṛhlāti sa matprerakaṁ gṛhlāti|
21etāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam eko jano māṁ parakareṣu samarpayiṣyati|
22tataḥ sa kamuddiśya kathāmetāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālokayituṁ prārabhanta|
23tasmin samaye yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
24śimonpitarastaṁ saṅketenāvadat, ayaṁ kamuddiśya kathāmetām kathayatīti pṛccha|
25tadā sa yīśo rvakṣaḥsthalam avalambya pṛṣṭhavān, he prabho sa janaḥ kaḥ?