Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 19

lūkaḥ 19:4-12

Help us?
Click on verse(s) to share them!
4yena pathā sa yāsyati tatpathe'gre dhāvitvā taṁ draṣṭum uḍumbaratarumāruroha|
5paścād yīśustatsthānam itvā ūrddhvaṁ vilokya taṁ dṛṣṭvāvādīt, he sakkeya tvaṁ śīghramavaroha mayādya tvadgehe vastavyaṁ|
6tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
7tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|
8kintu sakkeyo daṇḍāyamāno vaktumārebhe, he prabho paśya mama yā sampattirasti tadarddhaṁ daridrebhyo dade, aparam anyāyaṁ kṛtvā kasmādapi yadi kadāpi kiñcit mayā gṛhītaṁ tarhi taccaturguṇaṁ dadāmi|
9tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ|
10yad hāritaṁ tat mṛgayituṁ rakṣituñca manuṣyaputra āgatavān|
11atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lokairanvabhūyata, tasmāt sa śrotṛbhyaḥ punardṛṣṭāntakathām utthāpya kathayāmāsa|
12kopi mahālloko nijārthaṁ rājatvapadaṁ gṛhītvā punarāgantuṁ dūradeśaṁ jagāma|

Read lūkaḥ 19lūkaḥ 19
Compare lūkaḥ 19:4-12lūkaḥ 19:4-12