Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - 1 karinthinaḥ

1 karinthinaḥ 4

Help us?
Click on verse(s) to share them!
1lokā asmān khrīṣṭasya paricārakān īśvarasya nigūṭhavākyadhanasyādhyakṣāṁśca manyantāṁ|
2kiñca dhanādhyakṣeṇa viśvasanīyena bhavitavyametadeva lokai ryācyate|
3ato vicārayadbhi ryuṣmābhiranyaiḥ kaiścin manujai rvā mama parīkṣaṇaṁ mayātīva laghu manyate 'hamapyātmānaṁ na vicārayāmi|
4mayā kimapyaparāddhamityahaṁ na vedmi kintvetena mama niraparādhatvaṁ na niścīyate prabhureva mama vicārayitāsti|
5ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|
6he bhrātaraḥ sarvvāṇyetāni mayātmānam āpallavañcoddiśya kathitāni tasyaitat kāraṇaṁ yuyaṁ yathā śāstrīyavidhimatikramya mānavam atīva nādariṣyadhba ītthañcaikena vaiparītyād apareṇa na ślāghiṣyadhba etādṛśīṁ śikṣāmāvayordṛṣṭāntāt lapsyadhve|
7aparāt kastvāṁ viśeṣayati? tubhyaṁ yanna datta tādṛśaṁ kiṁ dhārayasi? adatteneva dattena vastunā kutaḥ ślāghase?
8idānīmeva yūyaṁ kiṁ tṛptā labdhadhanā vā? asmāsvavidyamāneṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastena yuṣmābhiḥ saha vayamapi rājyāṁśino bhaviṣyāmaḥ|
9preritā vayaṁ śeṣā hantavyāśceveśvareṇa nidarśitāḥ| yato vayaṁ sarvvalokānām arthataḥ svargīyadūtānāṁ mānavānāñca kautukāspadāni jātāḥ|
10khrīṣṭasya kṛte vayaṁ mūḍhāḥ kintu yūyaṁ khrīṣṭena jñāninaḥ, vayaṁ durbbalā yūyañca sabalāḥ, yūyaṁ sammānitā vayañcāpamānitāḥ|
11vayamadyāpi kṣudhārttāstṛṣṇārttā vastrahīnāstāḍitā āśramarahitāśca santaḥ
12karmmaṇi svakarān vyāpārayantaśca duḥkhaiḥ kālaṁ yāpayāmaḥ| garhitairasmābhirāśīḥ kathyate dūrīkṛtaiḥ sahyate ninditaiḥ prasādyate|
13vayamadyāpi jagataḥ sammārjanīyogyā avakarā iva sarvvai rmanyāmahe|
14yuṣmān trapayitumahametāni likhāmīti nahi kintu priyātmajāniva yuṣmān prabodhayāmi|
15yataḥ khrīṣṭadharmme yadyapi yuṣmākaṁ daśasahasrāṇi vinetāro bhavanti tathāpi bahavo janakā na bhavanti yato'hameva susaṁvādena yīśukhrīṣṭe yuṣmān ajanayaṁ|
16ato yuṣmān vinaye'haṁ yūyaṁ madanugāmino bhavata|
17ityarthaṁ sarvveṣu dharmmasamājeṣu sarvvatra khrīṣṭadharmmayogyā ye vidhayo mayopadiśyante tān yo yuṣmān smārayiṣyatyevambhūtaṁ prabhoḥ kṛte priyaṁ viśvāsinañca madīyatanayaṁ tīmathiyaṁ yuṣmākaṁ samīpaṁ preṣitavānahaṁ|
18aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyanto lokā garvvanti|

19kintu yadi prabhericchā bhavati tarhyahamavilambaṁ yuṣmatsamīpamupasthāya teṣāṁ darpadhmātānāṁ lokānāṁ vācaṁ jñāsyāmīti nahi sāmarthyameva jñāsyāmi|
20yasmādīśvarasya rājatvaṁ vāgyuktaṁ nahi kintu sāmarthyayuktaṁ|
21yuṣmākaṁ kā vāñchā? yuṣmatsamīpe mayā kiṁ daṇḍapāṇinā gantavyamuta premanamratātmayuktena vā?