Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 7

preritāḥ 7:32-59

Help us?
Click on verse(s) to share them!
32etasmin samaye, ahaṁ tava pūrvvapuruṣāṇām īśvaro'rthād ibrāhīma īśvara ishāka īśvaro yākūba īśvaraśca, mūsāmuddiśya parameśvarasyaitādṛśī vihāyasīyā vāṇī babhūva, tataḥ sa kampānvitaḥ san puna rnirīkṣituṁ pragalbho na babhūva|
33parameśvarastaṁ jagāda, tava pādayoḥ pāduke mocaya yatra tiṣṭhasi sā pavitrabhūmiḥ|
34ahaṁ misaradeśasthānāṁ nijalokānāṁ durddaśāṁ nitāntam apaśyaṁ, teṣāṁ kātaryyoktiñca śrutavān tasmāt tān uddharttum avaruhyāgamam; idānīm āgaccha misaradeśaṁ tvāṁ preṣayāmi|
35kastvāṁ śāstṛtvavicārayitṛtvapadayo rniyuktavān, iti vākyamuktvā tai ryo mūsā avajñātastameva īśvaraḥ stambamadhye darśanadātrā tena dūtena śāstāraṁ muktidātārañca kṛtvā preṣayāmāsa|
36sa ca misaradeśe sūphnāmni samudre ca paścāt catvāriṁśadvatsarān yāvat mahāprāntare nānāprakārāṇyadbhutāni karmmāṇi lakṣaṇāni ca darśayitvā tān bahiḥ kṛtvā samānināya|
37prabhuḥ parameśvaro yuṣmākaṁ bhrātṛgaṇasya madhye mādṛśam ekaṁ bhaviṣyadvaktāram utpādayiṣyati tasya kathāyāṁ yūyaṁ mano nidhāsyatha, yo jana isrāyelaḥ santānebhya enāṁ kathāṁ kathayāmāsa sa eṣa mūsāḥ|
38mahāprāntarasthamaṇḍalīmadhye'pi sa eva sīnayaparvvatopari tena sārddhaṁ saṁlāpino dūtasya cāsmatpitṛgaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lebhe|
39asmākaṁ pūrvvapuruṣāstam amānyaṁ katvā svebhyo dūrīkṛtya misaradeśaṁ parāvṛtya gantuṁ manobhirabhilaṣya hāroṇaṁ jagaduḥ,
40asmākam agre'gre gantuुm asmadarthaṁ devagaṇaṁ nirmmāhi yato yo mūsā asmān misaradeśād bahiḥ kṛtvānītavān tasya kiṁ jātaṁ tadasmābhi rna jñāyate|
41tasmin samaye te govatsākṛtiṁ pratimāṁ nirmmāya tāmuddiśya naivedyamutmṛjya svahastakṛtavastunā ānanditavantaḥ|
42tasmād īśvarasteṣāṁ prati vimukhaḥ san ākāśasthaṁ jyotirgaṇaṁ pūjayituṁ tebhyo'numatiṁ dadau, yādṛśaṁ bhaviṣyadvādināṁ grantheṣu likhitamāste, yathā, isrāyelīyavaṁśā re catvāriṁśatsamān purā| mahati prāntare saṁsthā yūyantu yāni ca| balihomādikarmmāṇi kṛtavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakṛtānīti naiva ca|
43kintu vo molakākhyasya devasya dūṣyameva ca| yuṣmākaṁ rimphanākhyāyā devatāyāśca tārakā| etayorubhayo rmūrtī yuṣmābhiḥ paripūjite| ato yuṣmāṁstu bābelaḥ pāraṁ neṣyāmi niścitaṁ|
44aparañca yannidarśanam apaśyastadanusāreṇa dūṣyaṁ nirmmāhi yasmin īśvaro mūsām etadvākyaṁ babhāṣe tat tasya nirūpitaṁ sākṣyasvarūpaṁ dūṣyam asmākaṁ pūrvvapuruṣaiḥ saha prāntare tasthau|
45paścāt yihośūyena sahitaisteṣāṁ vaṁśajātairasmatpūrvvapuruṣaiḥ sveṣāṁ sammukhād īśvareṇa dūrīkṛtānām anyadeśīyānāṁ deśādhikṛtikāle samānītaṁ tad dūṣyaṁ dāyūdodhikāraṁ yāvat tatra sthāna āsīt|
46sa dāyūd parameśvarasyānugrahaṁ prāpya yākūb īśvarārtham ekaṁ dūṣyaṁ nirmmātuṁ vavāñcha;
47kintu sulemān tadarthaṁ mandiram ekaṁ nirmmitavān|
48tathāpi yaḥ sarvvoparisthaḥ sa kasmiṁścid hastakṛte mandire nivasatīti nahi, bhaviṣyadvādī kathāmetāṁ kathayati, yathā,
49pareśo vadati svargo rājasiṁhāsanaṁ mama| madīyaṁ pādapīṭhañca pṛthivī bhavati dhruvaṁ| tarhi yūyaṁ kṛte me kiṁ pranirmmāsyatha mandiraṁ| viśrāmāya madīyaṁ vā sthānaṁ kiṁ vidyate tviha|
50sarvvāṇyetāni vastūni kiṁ me hastakṛtāni na||
51he anājñāgrāhakā antaḥkaraṇe śravaṇe cāpavitralokāḥ yūyam anavarataṁ pavitrasyātmanaḥ prātikūlyam ācaratha, yuṣmākaṁ pūrvvapuruṣā yādṛśā yūyamapi tādṛśāḥ|
52yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|
53yūyaṁ svargīyadūtagaṇena vyavasthāṁ prāpyāpi tāṁ nācaratha|
54imāṁ kathāṁ śrutvā te manaḥsu biddhāḥ santastaṁ prati dantagharṣaṇam akurvvan|
55kintu stiphānaḥ pavitreṇātmanā pūrṇo bhūtvā gagaṇaṁ prati sthiradṛṣṭiṁ kṛtvā īśvarasya dakṣiṇe daṇḍāyamānaṁ yīśuñca vilokya kathitavān;
56paśya,meghadvāraṁ muktam īśvarasya dakṣiṇe sthitaṁ mānavasutañca paśyāmi|
57tadā te proccaiḥ śabdaṁ kṛtvā karṇeṣvaṅgulī rnidhāya ekacittībhūya tam ākraman|
58paścāt taṁ nagarād bahiḥ kṛtvā prastarairāghnan sākṣiṇo lākāḥ śaulanāmno yūnaścaraṇasannidhau nijavastrāṇi sthāpitavantaḥ|
59anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|

Read preritāḥ 7preritāḥ 7
Compare preritāḥ 7:32-59preritāḥ 7:32-59