Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 5

lūkaḥ 5:1-13

Help us?
Click on verse(s) to share them!
1anantaraṁ yīśurekadā gineṣarathdasya tīra uttiṣṭhati, tadā lokā īśvarīyakathāṁ śrotuṁ tadupari prapatitāḥ|
2tadānīṁ sa hdasya tīrasamīpe naudvayaṁ dadarśa kiñca matsyopajīvino nāvaṁ vihāya jālaṁ prakṣālayanti|
3tatastayordvayo rmadhye śimono nāvamāruhya tīrāt kiñciddūraṁ yātuṁ tasmin vinayaṁ kṛtvā naukāyāmupaviśya lokān propadiṣṭavān|
4paścāt taṁ prastāvaṁ samāpya sa śimonaṁ vyājahāra, gabhīraṁ jalaṁ gatvā matsyān dharttuṁ jālaṁ nikṣipa|
5tataḥ śimona babhāṣe, he guro yadyapi vayaṁ kṛtsnāṁ yāminīṁ pariśramya matsyaikamapi na prāptāstathāpi bhavato nideśato jālaṁ kṣipāmaḥ|
6atha jāle kṣipte bahumatsyapatanād ānāyaḥ pracchinnaḥ|
7tasmād upakarttum anyanausthān saṅgina āyātum iṅgitena samāhvayan tatasta āgatya matsyai rnaudvayaṁ prapūrayāmāsu ryai rnaudvayaṁ pramagnam|
8tadā śimonpitarastad vilokya yīśoścaraṇayoḥ patitvā, he prabhohaṁ pāpī naro mama nikaṭād bhavān yātu, iti kathitavān|
9yato jāle patitānāṁ matsyānāṁ yūthāt śimon tatsaṅginaśca camatkṛtavantaḥ; śimonaḥ sahakāriṇau sivadeḥ putrau yākūb yohan cemau tādṛśau babhūvatuḥ|
10tadā yīśuḥ śimonaṁ jagāda mā bhaiṣīradyārabhya tvaṁ manuṣyadharo bhaviṣyasi|
11anantaraṁ sarvvāsu nausu tīram ānītāsu te sarvvān parityajya tasya paścādgāmino babhūvuḥ|
12tataḥ paraṁ yīśau kasmiṁścit pure tiṣṭhati jana ekaḥ sarvvāṅgakuṣṭhastaṁ vilokya tasya samīpe nyubjaḥ patitvā savinayaṁ vaktumārebhe, he prabho yadi bhavānicchati tarhi māṁ pariṣkarttuṁ śaknoti|
13tadānīṁ sa pāṇiṁ prasāryya tadaṅgaṁ spṛśan babhāṣe tvaṁ pariṣkriyasveti mamecchāsti tatastatkṣaṇaṁ sa kuṣṭhāt muktaḥ|

Read lūkaḥ 5lūkaḥ 5
Compare lūkaḥ 5:1-13lūkaḥ 5:1-13