Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 10

lūkaḥ 10:4-20

Help us?
Click on verse(s) to share them!
4yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi|
16yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|

Read lūkaḥ 10lūkaḥ 10
Compare lūkaḥ 10:4-20lūkaḥ 10:4-20