Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - 1 yōhanaḥ

1 yōhanaḥ 4

Help us?
Click on verse(s) to share them!
1hē priyatamāḥ, yūyaṁ sarvvēṣvātmasu na viśvasita kintu tē īśvarāt jātā na vētyātmanaḥ parīkṣadhvaṁ yatō bahavō mr̥ṣābhaviṣyadvādinō jaganmadhyam āgatavantaḥ|
2īśvarīyō ya ātmā sa yuṣmābhiranēna paricīyatāṁ, yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā svīkriyatē sa īśvarīyaḥ|
3kintu yīśuḥ khrīṣṭō narāvatārō bhūtvāgata ētad yēna kēnacid ātmanā nāṅgīkriyatē sa īśvarīyō nahi kintu khrīṣṭārērātmā, tēna cāgantavyamiti yuṣmābhiḥ śrutaṁ, sa cēdānīmapi jagati varttatē|
4hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|
5tē saṁsārāt jātāstatō hētōḥ saṁsārād bhāṣantē saṁsāraśca tēṣāṁ vākyāni gr̥hlāti|
6vayam īśvarāt jātāḥ, īśvaraṁ yō jānāti sō'smadvākyāni gr̥hlāti yaścēśvarāt jātō nahi sō'smadvākyāni na gr̥hlāti; anēna vayaṁ satyātmānaṁ bhrāmakātmānañca paricinumaḥ|
7hē priyatamāḥ, vayaṁ parasparaṁ prēma karavāma, yataḥ prēma īśvarāt jāyatē, aparaṁ yaḥ kaścit prēma karōti sa īśvarāt jāta īśvaraṁ vētti ca|
8yaḥ prēma na karōti sa īśvaraṁ na jānāti yata īśvaraḥ prēmasvarūpaḥ|
9asmāsvīśvarasya prēmaitēna prākāśata yat svaputrēṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ prēṣitavān|
10vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|
11hē priyatamāḥ, asmāsu yadīśvarēṇaitādr̥śaṁ prēma kr̥taṁ tarhi parasparaṁ prēma karttum asmākamapyucitaṁ|
12īśvaraḥ kadāca kēnāpi na dr̥ṣṭaḥ yadyasmābhiḥ parasparaṁ prēma kriyatē tarhīśvarō 'smanmadhyē tiṣṭhati tasya prēma cāsmāsu sētsyatē|
13asmabhyaṁ tēna svakīyātmanōṁ'śō datta ityanēna vayaṁ yat tasmin tiṣṭhāmaḥ sa ca yad asmāsu tiṣṭhatīti jānīmaḥ|
14pitā jagatrātāraṁ putraṁ prēṣitavān ētad vayaṁ dr̥ṣṭvā pramāṇayāmaḥ|
15yīśurīśvarasya putra ētad yēnāṅgīkriyatē tasmin īśvarastiṣṭhati sa cēśvarē tiṣṭhati|
16asmāsvīśvarasya yat prēma varttatē tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ prēmasvarūpaḥ prēmnī yastiṣṭhati sa īśvarē tiṣṭhati tasmiṁścēśvarastiṣṭhati|
17sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|
18prēmni bhīti rna varttatē kintu siddhaṁ prēma bhītiṁ nirākarōti yatō bhītiḥ sayātanāsti bhītō mānavaḥ prēmni siddhō na jātaḥ|

19asmāsu sa prathamaṁ prītavān iti kāraṇād vayaṁ tasmin prīyāmahē|
20īśvarē 'haṁ prīya ityuktvā yaḥ kaścit svabhrātaraṁ dvēṣṭi sō 'nr̥tavādī| sa yaṁ dr̥ṣṭavān tasmin svabhrātari yadi na prīyatē tarhi yam īśvaraṁ na dr̥ṣṭavān kathaṁ tasmin prēma karttuṁ śaknuyāt?
21ata īśvarē yaḥ prīyatē sa svīyabhrātaryyapi prīyatām iyam ājñā tasmād asmābhi rlabdhā|