Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - 1 thiṣalanīkinaḥ

1 thiṣalanīkinaḥ 4

Help us?
Click on verse(s) to share them!
1he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
2yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
3īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
4yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
5ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
6etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
7yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
8ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
9bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
10kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
11aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
12etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
13he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
14yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
15yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
16yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
17aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
18ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|