Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 6

lūkaḥ 6:6-19

Help us?
Click on verse(s) to share them!
6anantaram anyaviśrāmavāre sa bhajanagehaṁ praviśya samupadiśati| tadā tatsthāne śuṣkadakṣiṇakara ekaḥ pumān upatasthivān|
7tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|
8tadā yīśusteṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ provāca, tvamutthāya madhyasthāne tiṣṭha|
9tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pṛcchāmi, viśrāmavāre hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, eteṣāṁ kiṁ karmmakaraṇīyam?
10paścāt caturdikṣu sarvvān vilokya taṁ mānavaṁ babhāṣe, nijakaraṁ prasāraya; tatastena tathā kṛta itarakaravat tasya hastaḥ svasthobhavat|
11tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12tataḥ paraṁ sa parvvatamāruhyeśvaramuddiśya prārthayamānaḥ kṛtsnāṁ rātriṁ yāpitavān|
13atha dine sati sa sarvvān śiṣyān āhūtavān teṣāṁ madhye
14pitaranāmnā khyātaḥ śimon tasya bhrātā āndriyaśca yākūb yohan ca philip barthalamayaśca
15mathiḥ thomā ālphīyasya putro yākūb jvalantanāmnā khyātaḥ śimon
16ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|
17tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅgho yihūdādeśād yirūśālamaśca soraḥ sīdonaśca jaladhe rodhaso jananihāśca etya tasya kathāśravaṇārthaṁ rogamuktyarthañca tasya samīpe tasthuḥ|
18amedhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19sarvveṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvve lokā etya taṁ spraṣṭuṁ yetire|

Read lūkaḥ 6lūkaḥ 6
Compare lūkaḥ 6:6-19lūkaḥ 6:6-19