Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - lūkaḥ - lūkaḥ 2

lūkaḥ 2:20-46

Help us?
Click on verse(s) to share them!
20tatpaścād dūtavijñaptānurūpaṁ śrutvā dr̥ṣṭvā ca mēṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvr̥tya yayuḥ|
21atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|
22tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,
23"prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā
24yīśuṁ paramēśvarē samarpayitum śāstrīyavidhyuktaṁ kapōtadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ tē taṁ gr̥hītvā yirūśālamam āyayuḥ|
25yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
26aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|
27aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
28śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,
29hē prabhō tava dāsōyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇō bhavatā saṁvisr̥jyatām|
30yataḥ sakaladēśasya dīptayē dīptirūpakaṁ|
31isrāyēlīyalōkasya mahāgauravarūpakaṁ|
32yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||
33tadānīṁ tēnōktā ētāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ mēnātē|
34tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|
35tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|
36aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
37mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya
38paramēśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsinō yāvantō lōkā muktimapēkṣya sthitāstān yīśōrvr̥ttāntaṁ jñāpayāmāsa|
39itthaṁ paramēśvarasya vyavasthānusārēṇa sarvvēṣu karmmasu kr̥tēṣu tau punaśca gālīlō nāsaratnāmakaṁ nijanagaraṁ pratasthātē|
40tatpaścād bālakaḥ śarīrēṇa vr̥ddhimētya jñānēna paripūrṇa ātmanā śaktimāṁśca bhavitumārēbhē tathā tasmin īśvarānugrahō babhūva|
41tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|
42aparañca yīśau dvādaśavarṣavayaskē sati tau parvvasamayasya rītyanusārēṇa yirūśālamaṁ gatvā
43pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālakō yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
44sa saṅgibhiḥ saha vidyata ētacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śēṣē jñātibandhūnāṁ samīpē mr̥gayitvā taduddēेśamaprāpya
45tau punarapi yirūśālamam parāvr̥tyāgatya taṁ mr̥gayāñcakratuḥ|
46atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|

Read lūkaḥ 2lūkaḥ 2
Compare lūkaḥ 2:20-46lūkaḥ 2:20-46