Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 22

lūkaḥ 22:12-31

Help us?
Click on verse(s) to share them!
12tataḥ sa jano dvitīyaprakoṣṭhīyam ekaṁ śastaṁ koṣṭhaṁ darśayiṣyati tatra bhojyamāsādayataṁ|
13tatastau gatvā tadvākyānusāreṇa sarvvaṁ dṛṣdvā tatra nistārotsavīyaṁ bhojyamāsādayāmāsatuḥ|
14atha kāla upasthite yīśu rdvādaśabhiḥ preritaiḥ saha bhoktumupaviśya kathitavān
15mama duḥkhabhogāt pūrvvaṁ yubhābhiḥ saha nistārotsavasyaitasya bhojyaṁ bhoktuṁ mayātivāñchā kṛtā|
16yuṣmān vadāmi, yāvatkālam īśvararājye bhojanaṁ na kariṣye tāvatkālam idaṁ na bhokṣye|
17tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tebhyo datvāvadat, idaṁ gṛhlīta yūyaṁ vibhajya pivata|
18yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
19tataḥ pūpaṁ gṛhītvā īśvaraguṇān kīrttayitvā bhaṅktā tebhyo datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, etat karmma mama smaraṇārthaṁ kurudhvaṁ|
20atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
21paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|
22yathā nirūpitamāste tadanusāreṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakareṣu samarpayiṣyati tasya santāpo bhaviṣyati|
23tadā teṣāṁ ko jana etat karmma kariṣyati tat te parasparaṁ praṣṭumārebhire|
24aparaṁ teṣāṁ ko janaḥ śreṣṭhatvena gaṇayiṣyate, atrārthe teṣāṁ vivādobhavat|
25asmāt kāraṇāt sovadat, anyadeśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kṛtvāpi te bhūpatitvena vikhyātā bhavanti ca|
26kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|
27bhojanopaviṣṭaparicārakayoḥ kaḥ śreṣṭhaḥ? yo bhojanāyopaviśati sa kiṁ śreṣṭho na bhavati? kintu yuṣmākaṁ madhye'haṁ paricāraka̮ivāsmi|
28aparañca yuyaṁ mama parīkṣākāle prathamamārabhya mayā saha sthitā
29etatkāraṇāt pitrā yathā madarthaṁ rājyamekaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
30tasmān mama rājye bhojanāsane ca bhojanapāne kariṣyadhve siṁhāsaneṣūpaviśya cesrāyelīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhve|
31aparaṁ prabhuruvāca, he śimon paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,

Read lūkaḥ 22lūkaḥ 22
Compare lūkaḥ 22:12-31lūkaḥ 22:12-31