Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 1

lūkaḥ 1:18-30

Help us?
Click on verse(s) to share them!
18tadā sikhariyo dūtamavādīt kathametad vetsyāmi? yatohaṁ vṛddho mama bhāryyā ca vṛddhā|
19tato dūtaḥ pratyuvāca paśyeśvarasya sākṣādvarttī jibrāyelnāmā dūtohaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca preṣitaḥ|
20kintu madīyaṁ vākyaṁ kāle phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadeva tāni na setsyanti tāvat tvaṁ vaktuṁmaśakto mūko bhava|
21tadānīṁ ye ye lokāḥ sikhariyamapaikṣanta te madhyemandiraṁ tasya bahuvilambād āścaryyaṁ menire|
22sa bahirāgato yadā kimapi vākyaṁ vaktumaśaktaḥ saṅketaṁ kṛtvā niḥśabdastasyau tadā madhyemandiraṁ kasyacid darśanaṁ tena prāptam iti sarvve bubudhire|
23anantaraṁ tasya sevanaparyyāye sampūrṇe sati sa nijagehaṁ jagāma|
24katipayadineṣu gateṣu tasya bhāryyā ilīśevā garbbhavatī babhūva
25paścāt sā pañcamāsān saṁgopyākathayat lokānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ parameśvaro mayi dṛṣṭiṁ pātayitvā karmmedṛśaṁ kṛtavān|
26aparañca tasyā garbbhasya ṣaṣṭhe māse jāte gālīlpradeśīyanāsaratpure
27dāyūdo vaṁśīyāya yūṣaphnāmne puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyel dūta īśvareṇa prahitaḥ|
28sa gatvā jagāda he īśvarānugṛhītakanye tava śubhaṁ bhūyāt prabhuḥ parameśvarastava sahāyosti nārīṇāṁ madhye tvameva dhanyā|
29tadānīṁ sā taṁ dṛṣṭvā tasya vākyata udvijya kīdṛśaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30tato dūto'vadat he mariyam bhayaṁ mākārṣīḥ, tvayi parameśvarasyānugrahosti|

Read lūkaḥ 1lūkaḥ 1
Compare lūkaḥ 1:18-30lūkaḥ 1:18-30