Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - romiṇaḥ - romiṇaḥ 1

romiṇaḥ 1:10-22

Help us?
Click on verse(s) to share them!
10etasmin yamahaṁ tatputrīyasusaṁvādapracāraṇena manasā paricarāmi sa īśvaro mama sākṣī vidyate|
11yato yuṣmākaṁ mama ca viśvāsena vayam ubhaye yathā śāntiyuktā bhavāma iti kāraṇād
12yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
13he bhrātṛgaṇa bhinnadeśīyalokānāṁ madhye yadvat tadvad yuṣmākaṁ madhyepi yathā phalaṁ bhuñje tadabhiprāyeṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyato'haṁ kintu yāvad adya tasmin gamane mama vighno jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhye|
14ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvveṣām ṛṇī vidye|
15ataeva romānivāsināṁ yuṣmākaṁ samīpe'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatosmi|
16yataḥ khrīṣṭasya susaṁvādo mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyebhyo 'nyajātīyān yāvat sarvvajātīyānāṁ madhye yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
17yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvāde prakāśate| tadadhi dharmmapustakepi likhitamidaṁ "puṇyavān jano viśvāsena jīviṣyati"|
18ataeva ye mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti teṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kopaḥ prakāśate|
19yata īśvaramadhi yadyad jñeyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt teṣām agocaraṁ nahi|
20phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti|
21aparam īśvaraṁ jñātvāpi te tam īśvarajñānena nādriyanta kṛtajñā vā na jātāḥ; tasmāt teṣāṁ sarvve tarkā viphalībhūtāḥ, aparañca teṣāṁ vivekaśūnyāni manāṁsi timire magnāni|
22te svān jñānino jñātvā jñānahīnā abhavan

Read romiṇaḥ 1romiṇaḥ 1
Compare romiṇaḥ 1:10-22romiṇaḥ 1:10-22