Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 2

preritāḥ 2:24-29

Help us?
Click on verse(s) to share them!
24kintvīśvarastaṁ nidhanasya bandhanānmocayitvā udasthāpayat yataḥ sa mṛtyunā baddhastiṣṭhatīti na sambhavati|
25etastin dāyūdapi kathitavān yathā, sarvvadā mama sākṣāttaṁ sthāpaya parameśvaraṁ| sthite maddakṣiṇe tasmin skhaliṣyāmi tvahaṁ nahi|
26ānandiṣyati taddheto rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyate|
27paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi|
28svasammukhe ya ānando dakṣiṇe svasya yat sukhaṁ| anantaṁ tena māṁ pūrṇaṁ kariṣyasi na saṁśayaḥ||
29he bhrātaro'smākaṁ tasya pūrvvapuruṣasya dāyūdaḥ kathāṁ spaṣṭaṁ kathayituṁ mām anumanyadhvaṁ, sa prāṇān tyaktvā śmaśāne sthāpitobhavad adyāpi tat śmaśānam asmākaṁ sannidhau vidyate|

Read preritāḥ 2preritāḥ 2
Compare preritāḥ 2:24-29preritāḥ 2:24-29