Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - preritāḥ - preritāḥ 22

preritāḥ 22:3-14

Help us?
Click on verse(s) to share them!
3paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ,etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ|
4matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam|
5mahāyājakaḥ sabhāsadaḥ prācīnalokāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt teṣāṁ samīpād dammeṣakanagaranivāsibhrātṛgaṇārtham ājñāpatrāṇi gṛhītvā ye tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammeṣakanagaraṁ gatosmi|
6kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī|
7tato mayi bhūmauै patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ|
8tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ|
9mama saṅgino lokāstāṁ dīptiṁ dṛṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ teे nābudhyanta|
10tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase|
11anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān|
12tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko
13mama sannidhim etya tiṣṭhan akathayat, he bhrātaḥ śaula sudṛṣṭi rbhava tasmin daṇḍe'haṁ samyak taṁ dṛṣṭavān|
14tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ|

Read preritāḥ 22preritāḥ 22
Compare preritāḥ 22:3-14preritāḥ 22:3-14