13tasminnēva dinē dvau śiyyau yirūśālamaścatuṣkrōśāntaritam immāyugrāmaṁ gacchantau
14tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
15tayōrālāpavicārayōḥ kālē yīśurāgatya tābhyāṁ saha jagāma
16kintu yathā tau taṁ na paricinutastadarthaṁ tayō rdr̥ṣṭiḥ saṁruddhā|
17sa tau pr̥ṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
18tatastayōḥ kliyapānāmā pratyuvāca yirūśālamapurē'dhunā yānyaghaṭanta tvaṁ kēvalavidēśī kiṁ tadvr̥ttāntaṁ na jānāsi?
19sa papraccha kā ghaṭanāḥ? tadā tau vaktumārēbhātē yīśunāmā yō nāsaratīyō bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākyē karmmaṇi ca śaktimānāsīt
20tam asmākaṁ pradhānayājakā vicārakāśca kēnāpi prakārēṇa kruśē viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
21kintu ya isrāyēlīyalōkān uddhārayiṣyati sa ēvāyam ityāśāsmābhiḥ kr̥tā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
22adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhēbhyō'sambhavavākyamidaṁ śrutaṁ;
23tāḥ pratyūṣē śmaśānaṁ gatvā tatra tasya dēham aprāpya vyāghuṭyētvā prōktavatyaḥ svargīsadūtau dr̥ṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
24tatōsmākaṁ kaiścit śmaśānamagamyata tē'pi strīṇāṁ vākyānurūpaṁ dr̥ṣṭavantaḥ kintu taṁ nāpaśyan|
25tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;
26ētatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?