Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - yākūbaḥ

yākūbaḥ 1

Help us?
Click on verse(s) to share them!
1īśvarasya prabho ryīśukhrīṣṭasya ca dāso yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskṛtya patraṁ likhati|
2he mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
3yato yuṣmākaṁ viśvāsasya parīkṣitatvena dhairyyaṁ sampādyata iti jānītha|
4tacca dhairyyaṁ siddhaphalaṁ bhavatu tena yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
5yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|
6kintu sa niḥsandehaḥ san viśvāsena yācatāṁ yataḥ sandigdho mānavo vāyunā cālitasyotplavamānasya ca samudrataraṅgasya sadṛśo bhavati|
7tādṛśo mānavaḥ prabhoḥ kiñcit prāpsyatīti na manyatāṁ|
8dvimanā lokaḥ sarvvagatiṣu cañcalo bhavati|
9yo bhrātā namraḥ sa nijonnatyā ślāghatāṁ|
10yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tṛṇapuṣpavat kṣayaṁ gamiṣyati|
11yataḥ satāpena sūryyeṇoditya tṛṇaṁ śoṣyate tatpuṣpañca bhraśyati tena tasya rūpasya saundaryyaṁ naśyati tadvad dhaniloko'pi svīyamūḍhatayā mlāsyati|
12yo janaḥ parīkṣāṁ sahate sa eva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svapremakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyate|
13īśvaro māṁ parīkṣata iti parīkṣāsamaye ko'pi na vadatu yataḥ pāpāyeśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣate|
14kintu yaḥ kaścit svīyamanovāñchayākṛṣyate lobhyate ca tasyaiva parīkṣā bhavati|
15tasmāt sā manovāñchā sagarbhā bhūtvā duṣkṛtiṁ prasūte duṣkṛtiśca pariṇāmaṁ gatvā mṛtyuṁ janayati|
16he mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
17yat kiñcid uttamaṁ dānaṁ pūrṇo varaśca tat sarvvam ūrddhvād arthato yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarohati|
18tasya sṛṣṭavastūnāṁ madhye vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svecchātaḥ satyamatasya vākyenāsmān janayāmāsa|

19ataeva he mama priyabhrātaraḥ, yuṣmākam ekaiko janaḥ śravaṇe tvaritaḥ kathane dhīraḥ krodhe'pi dhīro bhavatu|
20yato mānavasya krodha īśvarīyadharmmaṁ na sādhayati|
21ato heto ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇe samarthaṁ ropitaṁ vākyaṁ namrabhāvena gṛhlīta|
22aparañca yūyaṁ kevalam ātmavañcayitāro vākyasya śrotāro na bhavata kintu vākyasya karmmakāriṇo bhavata|
23yato yaḥ kaścid vākyasya karmmakārī na bhūtvā kevalaṁ tasya śrotā bhavati sa darpaṇe svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadṛśaḥ|
24ātmākāre dṛṣṭe sa prasthāya kīdṛśa āsīt tat tatkṣaṇād vismarati|
25kintu yaḥ kaścit natvā mukteḥ siddhāṁ vyavasthām ālokya tiṣṭhati sa vismṛtiyuktaḥ śrotā na bhūtvā karmmakarttaiva san svakāryye dhanyo bhaviṣyati|
26anāyattarasanaḥ san yaḥ kaścit svamano vañcayitvā svaṁ bhaktaṁ manyate tasya bhakti rmudhā bhavati|
27kleśakāle pitṛhīnānāṁ vidhavānāñca yad avekṣaṇaṁ saṁsārācca niṣkalaṅkena yad ātmarakṣaṇaṁ tadeva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|