Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 23

lūkaḥ 23:18-33

Help us?
Click on verse(s) to share them!
18iti hetoste proccairekadā procuḥ, enaṁ dūrīkṛtya barabbānāmānaṁ mocaya|
19sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt|
20kintu pīlāto yīśuṁ mocayituṁ vāñchan punastānuvāca|
21tathāpyenaṁ kruśe vyadha kruśe vyadheti vadantaste ruruvuḥ|
22tataḥ sa tṛtīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kṛtavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kevalaṁ tāḍayitvāmuṁ tyajāmi|
23tathāpi te punarenaṁ kruśe vyadha ityuktvā proccairdṛḍhaṁ prārthayāñcakrire;
24tataḥ pradhānayājakādīnāṁ kalarave prabale sati teṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādideśa|
25rājadrohavadhayoraparādhena kārāsthaṁ yaṁ janaṁ te yayācire taṁ mocayitvā yīśuṁ teṣāmicchāyāṁ samārpayat|
26atha te yīśuṁ gṛhītvā yānti, etarhi grāmādāgataṁ śimonanāmānaṁ kurīṇīyaṁ janaṁ dhṛtvā yīśoḥ paścānnetuṁ tasya skandhe kruśamarpayāmāsuḥ|
27tato loाkāraṇyamadhye bahustriyo rudatyo vilapantyaśca yīśoḥ paścād yayuḥ|
28kintu sa vyāghuṭya tā uvāca, he yirūśālamo nāryyo yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;
29paśyata yaḥ kadāpi garbhavatyo nābhavan stanyañca nāpāyayan tādṛśī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|
30tadā he śailā asmākamupari patata, he upaśailā asmānācchādayata kathāmīdṛśīṁ lokā vakṣyanti|
31yataḥ satejasi śākhini cedetad ghaṭate tarhi śuṣkaśākhini kiṁ na ghaṭiṣyate?
32tadā te hantuṁ dvāvaparādhinau tena sārddhaṁ ninyuḥ|
33aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśe vividhuḥ; taddvayoraparādhinorekaṁ tasya dakṣiṇo tadanyaṁ vāme kruśe vividhuḥ|

Read lūkaḥ 23lūkaḥ 23
Compare lūkaḥ 23:18-33lūkaḥ 23:18-33