Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ

prēritāḥ 5

Help us?
Click on verse(s) to share them!
1tadā anāniyanāmaka ēkō janō yasya bhāryyāyā nāma saphīrā sa svādhikāraṁ vikrīya
2svabhāryyāṁ jñāpayitvā tanmūlyasyaikāṁśaṁ saṅgōpya sthāpayitvā tadanyāṁśamātramānīya prēritānāṁ caraṇēṣu samarpitavān|
3tasmāt pitarōkathayat hē anāniya bhūmē rmūlyaṁ kiñcit saṅgōpya sthāpayituṁ pavitrasyātmanaḥ sannidhau mr̥ṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇē pravr̥ttimajanayat?
4sā bhūmi ryadā tava hastagatā tadā kiṁ tava svīyā nāsīt? tarhi svāntaḥkaraṇē kuta ētādr̥śī kukalpanā tvayā kr̥tā? tvaṁ kēvalamanuṣyasya nikaṭē mr̥ṣāvākyaṁ nāvādīḥ kintvīśvarasya nikaṭē'pi|
5ētāṁ kathāṁ śrutvaiva sō'nāniyō bhūmau patan prāṇān atyajat, tadvr̥ttāntaṁ yāvantō lōkā aśr̥ṇvan tēṣāṁ sarvvēṣāṁ mahābhayam ajāyat|
6tadā yuvalōkāstaṁ vastrēṇācchādya bahi rnītvā śmaśānē'sthāpayan|
7tataḥ praharaikānantaraṁ kiṁ vr̥ttaṁ tannāvagatya tasya bhāryyāpi tatra samupasthitā|
8tataḥ pitarastām apr̥cchat, yuvābhyām ētāvanmudrābhyō bhūmi rvikrītā na vā? ētatvaṁ vada; tadā sā pratyavādīt satyam ētāvadbhyō mudrābhya ēva|
9tataḥ pitarōkathayat yuvāṁ kathaṁ paramēśvarasyātmānaṁ parīkṣitum ēkamantraṇāvabhavatāṁ? paśya yē tava patiṁ śmaśānē sthāpitavantastē dvārasya samīpē samupatiṣṭhanti tvāmapi bahirnēṣyanti|
10tataḥ sāpi tasya caraṇasannidhau patitvā prāṇān atyākṣīt| paścāt tē yuvānō'bhyantaram āgatya tāmapi mr̥tāṁ dr̥ṣṭvā bahi rnītvā tasyāḥ patyuḥ pārśvē śmaśānē sthāpitavantaḥ|
11tasmāt maṇḍalyāḥ sarvvē lōkā anyalōkāśca tāṁ vārttāṁ śrutvā sādhvasaṁ gatāḥ|
12tataḥ paraṁ prēritānāṁ hastai rlōkānāṁ madhyē bahvāścaryyāṇyadbhutāni karmmāṇyakriyanta; tadā śiṣyāḥ sarvva ēkacittībhūya sulēmānō 'lindē sambhūyāsan|
13tēṣāṁ saṅghāntargō bhavituṁ kōpi pragalbhatāṁ nāgamat kintu lōkāstān samādriyanta|
14striyaḥ puruṣāśca bahavō lōkā viśvāsya prabhuṁ śaraṇamāpannāḥ|
15pitarasya gamanāgamanābhyāṁ kēnāpi prakārēṇa tasya chāyā kasmiṁścijjanē lagiṣyatītyāśayā lōkā rōgiṇaḥ śivikayā khaṭvayā cānīya pathi pathi sthāpitavantaḥ|
16caturdiksthanagarēbhyō bahavō lōkāḥ sambhūya rōgiṇō'pavitrabhutagrastāṁśca yirūśālamam ānayan tataḥ sarvvē svasthā akriyanta|
17anantaraṁ mahāyājakaḥ sidūkināṁ matagrāhiṇastēṣāṁ sahacarāśca
18mahākrōdhāntvitāḥ santaḥ prēritān dhr̥tvā nīcalōkānāṁ kārāyāṁ baddhvā sthāpitavantaḥ|

19kintu rātrau paramēśvarasya dūtaḥ kārāyā dvāraṁ mōcayitvā tān bahirānīyākathayat,
20yūyaṁ gatvā mandirē daṇḍāyamānāḥ santō lōkān pratīmāṁ jīvanadāyikāṁ sarvvāṁ kathāṁ pracārayata|
21iti śrutvā tē pratyūṣē mandira upasthāya upadiṣṭavantaḥ| tadā sahacaragaṇēna sahitō mahāyājaka āgatya mantrigaṇam isrāyēlvaṁśasya sarvvān rājasabhāsadaḥ sabhāsthān kr̥tvā kārāyāstān āpayituṁ padātigaṇaṁ prēritavān|
22tatastē gatvā kārāyāṁ tān aprāpya pratyāgatya iti vārttām avādiṣuḥ,
23vayaṁ tatra gatvā nirvvighnaṁ kārāyā dvāraṁ ruddhaṁ rakṣakāṁśca dvārasya bahirdaṇḍāyamānān adarśāma ēva kintu dvāraṁ mōcayitvā tanmadhyē kamapi draṣṭuṁ na prāptāḥ|
24ētāṁ kathāṁ śrutvā mahāyājakō mandirasya sēnāpatiḥ pradhānayājakāśca, ita paraṁ kimaparaṁ bhaviṣyatīti cintayitvā sandigdhacittā abhavan|
25ētasminnēva samayē kaścit jana āgatya vārttāmētām avadat paśyata yūyaṁ yān mānavān kārāyām asthāpayata tē mandirē tiṣṭhantō lōkān upadiśanti|
26tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|
27tē mahāsabhāyā madhyē tān asthāpayan tataḥ paraṁ mahāyājakastān apr̥cchat,
28anēna nāmnā samupadēṣṭuṁ vayaṁ kiṁ dr̥ḍhaṁ na nyaṣēdhāma? tathāpi paśyata yūyaṁ svēṣāṁ tēnōpadēśēnē yirūśālamaṁ paripūrṇaṁ kr̥tvā tasya janasya raktapātajanitāparādham asmān pratyānētuṁ cēṣṭadhvē|
29tataḥ pitarōnyaprēritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|
30yaṁ yīśuṁ yūyaṁ kruśē vēdhitvāhata tam asmākaṁ paitr̥ka īśvara utthāpya
31isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|
32ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|
33ētadvākyē śrutē tēṣāṁ hr̥dayāni viddhānyabhavan tatastē tān hantuṁ mantritavantaḥ|
34ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,
35hē isrāyēlvaṁśīyāḥ sarvvē yūyam ētān mānuṣān prati yat karttum udyatāstasmin sāvadhānā bhavata|
36itaḥ pūrvvaṁ thūdānāmaikō jana upasthāya svaṁ kamapi mahāpuruṣam avadat, tataḥ prāyēṇa catuḥśatalōkāstasya matagrāhiṇōbhavan paścāt sa hatōbhavat tasyājñāgrāhiṇō yāvantō lōkāstē sarvvē virkīrṇāḥ santō 'kr̥takāryyā abhavan|

37tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan|
38adhunā vadāmi, yūyam ētān manuṣyān prati kimapi na kr̥tvā kṣāntā bhavata, yata ēṣa saṅkalpa ētat karmma ca yadi manuṣyādabhavat tarhi viphalaṁ bhaviṣyati|
39yadīśvarādabhavat tarhi yūyaṁ tasyānyathā karttuṁ na śakṣyatha, varam īśvararōdhakā bhaviṣyatha|
40tadā tasya mantraṇāṁ svīkr̥tya tē prēritān āhūya prahr̥tya yīśō rnāmnā kāmapi kathāṁ kathayituṁ niṣidhya vyasarjan|
41kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|
42tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|