Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ

prēritāḥ 16

Help us?
Click on verse(s) to share them!
1paulō darbbīlustrānagarayōrupasthitōbhavat tatra tīmathiyanāmā śiṣya ēka āsīt; sa viśvāsinyā yihūdīyāyā yōṣitō garbbhajātaḥ kintu tasya pitānyadēśīyalōkaḥ|
2sa janō lustrā-ikaniyanagarasthānāṁ bhrātr̥ṇāṁ samīpēpi sukhyātimān āsīt|
3paulastaṁ svasaṅginaṁ karttuṁ matiṁ kr̥tvā taṁ gr̥hītvā taddēśanivāsināṁ yihūdīyānām anurōdhāt tasya tvakchēdaṁ kr̥tavān yatastasya pitā bhinnadēśīyalōka iti sarvvairajñāyata|
4tataḥ paraṁ tē nagarē nagarē bhramitvā yirūśālamasthaiḥ prēritai rlōkaprācīnaiśca nirūpitaṁ yad vyavasthāpatraṁ tadanusārēṇācarituṁ lōkēbhyastad dattavantaḥ|
5tēnaiva sarvvē dharmmasamājāḥ khrīṣṭadharmmē susthirāḥ santaḥ pratidinaṁ varddhitā abhavan|
6tēṣu phrugiyāgālātiyādēśamadhyēna gatēṣu satsu pavitra ātmā tān āśiyādēśē kathāṁ prakāśayituṁ pratiṣiddhavān|
7tathā musiyādēśa upasthāya bithuniyāṁ gantuṁ tairudyōgē kr̥tē ātmā tān nānvamanyata|
8tasmāt tē musiyādēśaṁ parityajya trōyānagaraṁ gatvā samupasthitāḥ|
9rātrau paulaḥ svapnē dr̥ṣṭavān ēkō mākidaniyalōkastiṣṭhan vinayaṁ kr̥tvā tasmai kathayati, mākidaniyādēśam āgatyāsmān upakurvviti|
10tasyētthaṁ svapnadarśanāt prabhustaddēśīyalōkān prati susaṁvādaṁ pracārayitum asmān āhūyatīti niścitaṁ buddhvā vayaṁ tūrṇaṁ mākidaniyādēśaṁ gantum udyōgam akurmma|
11tataḥ paraṁ vayaṁ trōyānagarād prasthāya r̥jumārgēṇa sāmathrākiyōpadvīpēna gatvā parē'hani niyāpalinagara upasthitāḥ|
12tasmād gatvā mākidaniyāntarvvartti rōmīyavasatisthānaṁ yat philipīnāmapradhānanagaraṁ tatrōpasthāya katipayadināni tatra sthitavantaḥ|
13viśrāmavārē nagarād bahi rgatvā nadītaṭē yatra prārthanācāra āsīt tatrōpaviśya samāgatā nārīḥ prati kathāṁ prācārayāma|
14tataḥ thuyātīrānagarīyā dhūṣarāmbaravikrāyiṇī ludiyānāmikā yā īśvarasēvikā yōṣit śrōtrīṇāṁ madhya āsīt tayā paulōktavākyāni yad gr̥hyantē tadarthaṁ prabhustasyā manōdvāraṁ muktavān|
15ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|
16yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|
17sāsmākaṁ paulasya ca paścād ētya prōccaiḥ kathāmimāṁ kathitavatī, manuṣyā ētē sarvvōparisthasyēśvarasya sēvakāḥ santō'smān prati paritrāṇasya mārgaṁ prakāśayanti|
18sā kanyā bahudināni tādr̥śam akarōt tasmāt paulō duḥkhitaḥ san mukhaṁ parāvartya taṁ bhūtamavadad, ahaṁ yīśukhrīṣṭasya nāmnā tvāmājñāpayāmi tvamasyā bahirgaccha; tēnaiva tatkṣaṇāt sa bhūtastasyā bahirgataḥ|

19tataḥ svēṣāṁ lābhasya pratyāśā viphalā jātēti vilōkya tasyāḥ prabhavaḥ paulaṁ sīlañca dhr̥tvākr̥ṣya vicārasthānē'dhipatīnāṁ samīpam ānayan|
20tataḥ śāsakānāṁ nikaṭaṁ nītvā rōmilōkā vayam asmākaṁ yad vyavaharaṇaṁ grahītum ācarituñca niṣiddhaṁ,
21imē yihūdīyalōkāḥ santōpi tadēva śikṣayitvā nagarē'smākam atīva kalahaṁ kurvvanti,
22iti kathitē sati lōkanivahastayōḥ prātikūlyēnōdatiṣṭhat tathā śāsakāstayō rvastrāṇi chitvā vētrāghātaṁ karttum ājñāpayan|
23aparaṁ tē tau bahu prahāryya tvamētau kārāṁ nītvā sāvadhānaṁ rakṣayēti kārārakṣakam ādiśan|
24ittham ājñāṁ prāpya sa tāvabhyantarasthakārāṁ nītvā pādēṣu pādapāśībhi rbaddhvā sthāpitāvān|
25atha niśīthasamayē paulasīlāvīśvaramuddiśya prāthanāṁ gānañca kr̥tavantau, kārāsthitā lōkāśca tadaśr̥ṇvan
26tadākasmāt mahān bhūmikampō'bhavat tēna bhittimūlēna saha kārā kampitābhūt tatkṣaṇāt sarvvāṇi dvārāṇi muktāni jātāni sarvvēṣāṁ bandhanāni ca muktāni|
27ataēva kārārakṣakō nidrātō jāgaritvā kārāyā dvārāṇi muktāni dr̥ṣṭvā bandilōkāḥ palāyitā ityanumāya kōṣāt khaṅgaṁ bahiḥ kr̥tvātmaghātaṁ karttum udyataḥ|
28kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|
29tadā pradīpam ānētum uktvā sa kampamānaḥ san ullampyābhyantaram āgatya paulasīlayōḥ pādēṣu patitavān|
30paścāt sa tau bahirānīya pr̥ṣṭavān hē mahēcchau paritrāṇaṁ prāptuṁ mayā kiṁ karttavyaṁ?
31paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
32tasmai tasya gr̥hasthitasarvvalōkēbhyaśca prabhōḥ kathāṁ kathitavantau|
33tathā rātrēstasminnēva daṇḍē sa tau gr̥hītvā tayōḥ prahārāṇāṁ kṣatāni prakṣālitavān tataḥ sa svayaṁ tasya sarvvē parijanāśca majjitā abhavan|
34paścāt tau svagr̥hamānīya tayōḥ sammukhē khādyadravyāṇi sthāpitavān tathā sa svayaṁ tadīyāḥ sarvvē parivārāścēśvarē viśvasantaḥ sānanditā abhavan|
35dina upasthitē tau lōkau mōcayēti kathāṁ kathayituṁ śāsakāḥ padātigaṇaṁ prēṣitavantaḥ|
36tataḥ kārārakṣakaḥ paulāya tāṁ vārttāṁ kathitavān yuvāṁ tyājayituṁ śāsakā lōkāna prēṣitavanta idānīṁ yuvāṁ bahi rbhūtvā kuśalēna pratiṣṭhētāṁ|

37kintu paulastān avadat rōmilōkayōrāvayōḥ kamapi dōṣam na niścitya sarvvēṣāṁ samakṣam āvāṁ kaśayā tāḍayitvā kārāyāṁ baddhavanta idānīṁ kimāvāṁ guptaṁ vistrakṣyanti? tanna bhaviṣyati, svayamāgatyāvāṁ bahiḥ kr̥tvā nayantu|
38tadā padātibhiḥ śāsakēbhya ētadvārttāyāṁ kathitāyāṁ tau rōmilōkāviti kathāṁ śrutvā tē bhītāḥ
39santastayōḥ sannidhimāgatya vinayam akurvvan aparaṁ bahiḥ kr̥tvā nagarāt prasthātuṁ prārthitavantaḥ|
40tatastau kārāyā nirgatya ludiyāyā gr̥haṁ gatavantau tatra bhrātr̥gaṇaṁ sākṣātkr̥tya tān sāntvayitvā tasmāt sthānāt prasthitau|