Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ

prēritāḥ 20

Help us?
Click on verse(s) to share them!
1itthaṁ kalahē nivr̥ttē sati paulaḥ śiṣyagaṇam āhūya visarjanaṁ prāpya mākidaniyādēśaṁ prasthitavān|
2tēna sthānēna gacchan taddēśīyān śiṣyān bahūpadiśya yūnānīyadēśam upasthitavān|
3tatra māsatrayaṁ sthitvā tasmāt suriyādēśaṁ yātum udyataḥ, kintu yihūdīyāstaṁ hantuṁ guptā atiṣṭhan tasmāt sa punarapi mākidaniyāmārgēṇa pratyāgantuṁ matiṁ kr̥tavān|
4birayānagarīyasōpātraḥ thiṣalanīkīyāristārkhasikundau darbbōnagarīyagāyatīmathiyau āśiyādēśīyatukhikatraphimau ca tēna sārddhaṁ āśiyādēśaṁ yāvad gatavantaḥ|
5ētē sarvvē 'grasarāḥ santō 'smān apēkṣya trōyānagarē sthitavantaḥ|
6kiṇvaśūnyapūpōtsavadinē ca gatē sati vayaṁ philipīnagarāt tōyapathēna gatvā pañcabhi rdinaistrōyānagaram upasthāya tatra saptadinānyavātiṣṭhāma|
7saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|
8uparisthē yasmin prakōṣṭhē sabhāṁ kr̥tvāsan tatra bahavaḥ pradīpāḥ prājvalan|
9utukhanāmā kaścana yuvā ca vātāyana upaviśan ghōrataranidrāgrastō 'bhūt tadā paulēna bahukṣaṇaṁ kathāyāṁ pracāritāyāṁ nidrāmagnaḥ sa tasmād uparisthatr̥tīyaprakōṣṭhād apatat, tatō lōkāstaṁ mr̥takalpaṁ dhr̥tvōdatōlayan|
10tataḥ paulō'varuhya tasya gātrē patitvā taṁ krōḍē nidhāya kathitavān, yūyaṁ vyākulā mā bhūta nāyaṁ prāṇai rviyuktaḥ|
11paścāt sa punaścōpari gatvā pūpān bhaṁktvā prabhātaṁ yāvat kathōpakathanē kr̥tvā prasthitavān|
12tē ca taṁ jīvantaṁ yuvānaṁ gr̥hītvā gatvā paramāpyāyitā jātāḥ|
13anantaraṁ vayaṁ pōtēnāgrasarā bhūtvāsmanagaram uttīryya paulaṁ grahītuṁ matim akurmma yataḥ sa tatra padbhyāṁ vrajituṁ matiṁ kr̥tvēti nirūpitavān|
14tasmāt tatrāsmābhiḥ sārddhaṁ tasmin militē sati vayaṁ taṁ nītvā mitulīnyupadvīpaṁ prāptavantaḥ|
15tasmāt pōtaṁ mōcayitvā parē'hani khīyōpadvīpasya sammukhaṁ labdhavantastasmād ēkēnāhnā sāmōpadvīpaṁ gatvā pōtaṁ lāgayitvā trōgulliyē sthitvā parasmin divasēे milītanagaram upātiṣṭhāma|
16yataḥ paula āśiyādēśē kālaṁ yāpayitum nābhilaṣan iphiṣanagaraṁ tyaktvā yātuṁ mantraṇāṁ sthirīkr̥tavān; yasmād yadi sādhyaṁ bhavati tarhi nistārōtsavasya pañcāśattamadinē sa yirūśālamyupasthātuṁ matiṁ kr̥tavān|
17paulō milītād iphiṣaṁ prati lōkaṁ prahitya samājasya prācīnān āhūyānītavān|
18tēṣu tasya samīpam upasthitēṣu sa tēbhya imāṁ kathāṁ kathitavān, aham āśiyādēśē prathamāgamanam ārabhyādya yāvad yuṣmākaṁ sannidhau sthitvā sarvvasamayē yathācaritavān tad yūyaṁ jānītha;

19phalataḥ sarvvathā namramanāḥ san bahuśrupātēna yihudīyānām kumantraṇājātanānāparīkṣābhiḥ prabhōḥ sēvāmakaravaṁ|
20kāmapi hitakathāाṁ na gōpāyitavān tāṁ pracāryya saprakāśaṁ gr̥hē gr̥hē samupadiśyēśvaraṁ prati manaḥ parāvarttanīyaṁ prabhau yīśukhrīṣṭē viśvasanīyaṁ
21yihūdīyānām anyadēśīyalōkānāñca samīpa ētādr̥śaṁ sākṣyaṁ dadāmi|
22paśyata sāmpratam ātmanākr̥ṣṭaḥ san yirūśālamnagarē yātrāṁ karōmi, tatra māmprati yadyad ghaṭiṣyatē tānyahaṁ na jānāmi;
23kintu mayā bandhanaṁ klēśaśca bhōktavya iti pavitra ātmā nagarē nagarē pramāṇaṁ dadāti|
24tathāpi taṁ klēśamahaṁ tr̥ṇāya na manyē; īśvarasyānugrahaviṣayakasya susaṁvādasya pramāṇaṁ dātuṁ, prabhō ryīśōḥ sakāśāda yasyāḥ sēvāyāḥ bhāraṁ prāpnavaṁ tāṁ sēvāṁ sādhayituṁ sānandaṁ svamārgaṁ samāpayituुñca nijaprāṇānapi priyān na manyē|
25adhunā paśyata yēṣāṁ samīpē'ham īśvarīyarājyasya susaṁvādaṁ pracāryya bhramaṇaṁ kr̥tavān ētādr̥śā yūyaṁ mama vadanaṁ puna rdraṣṭuṁ na prāpsyatha ētadapyahaṁ jānāmi|
26yuṣmabhyam aham īśvarasya sarvvān ādēśān prakāśayituṁ na nyavarttē|
27ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|
28yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,
29yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,
30yuṣmākamēva madhyādapi lōkā utthāya śiṣyagaṇam apahantuṁ viparītam upadēkṣyantītyahaṁ jānāmi|
31iti hētō ryūyaṁ sacaitanyāḥ santastiṣṭata, ahañca sāśrupātaḥ san vatsaratrayaṁ yāvad divāniśaṁ pratijanaṁ bōdhayituṁ na nyavarttē tadapi smarata|
32idānīṁ hē bhrātarō yuṣmākaṁ niṣṭhāṁ janayituṁ pavitrīkr̥talōkānāṁ madhyē'dhikārañca dātuṁ samarthō ya īśvarastasyānugrahasya yō vādaśca tayōrubhayō ryuṣmān samārpayam|
33kasyāpi svarṇaṁ rūpyaṁ vastraṁ vā prati mayā lōbhō na kr̥taḥ|
34kintu mama matsahacaralōkānāñcāvaśyakavyayāya madīyamidaṁ karadvayam aśrāmyad ētad yūyaṁ jānītha|
35anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|
36ētāṁ kathāṁ kathayitvā sa jānunī pātayitvā sarvaiḥ saha prārthayata|

37tēna tē krandrantaḥ
38puna rmama mukhaṁ na drakṣyatha viśēṣata ēṣā yā kathā tēnākathi tatkāraṇāt śōkaṁ vilāpañca kr̥tvā kaṇṭhaṁ dhr̥tvā cumbitavantaḥ| paścāt tē taṁ pōtaṁ nītavantaḥ|