Text copied!
CopyCompare
Sanskrit Bible (NT) in ISO Script (satyavēdaḥ|) - prēritāḥ

prēritāḥ 13

Help us?
Click on verse(s) to share them!
1aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta|
3tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan|
4tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ|
5tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat|
6itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7taddēśādhipa īśvarasya kathāṁ śrōtuṁ vāñchan paulabarṇabbau nyamantrayat|
8kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9tasmāt śōlō'rthāt paulaḥ pavitrēṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadr̥ṣṭiṁ kr̥tvākathayat,
10hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?
11adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān|
12ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān|
13tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat|
14paścāt tau pargītō yātrāṁ kr̥tvā pisidiyādēśasya āntiyakhiyānagaram upasthāya viśrāmavārē bhajanabhavanaṁ praviśya samupāviśatāṁ|
15vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|
16ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ|
17ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat|
18catvāriṁśadvatsarān yāvacca mahāprāntarē tēṣāṁ bharaṇaṁ kr̥tvā

19kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān|
20pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān|
21taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān|
22paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna|
23tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat|
24tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25yasya ca karmmaṇōे bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati|
26hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā|
27yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan|
28prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta|
29tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ|
30kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|
32asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham|
33idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34paramēśvarēṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣēṣyatē, ētasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñātō yō varastamahaṁ tubhyaṁ dāsyāmi|
35ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;

37kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē|
39phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana||
41yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē|
42yihūdīyabhajanabhavanān nirgatayōstayō rbhinnadēśīyai rvakṣyamāṇā prārthanā kr̥tā, āgāmini viśrāmavārē'pi kathēyam asmān prati pracāritā bhavatviti|
43sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ|
44paraviśrāmavārē nagarasya prāyēṇa sarvvē lākā īśvarīyāṁ kathāṁ śrōtuṁ militāḥ,
45kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|
46tataḥ pauैlabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ|
47prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat||
48tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tēे vyaśvasan|
49itthaṁ prabhōḥ kathā sarvvēdēśaṁ vyāpnōt|
50kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|
51ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau|
52tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat|