Text copied!
CopyCompare
Sanskrit Bible (NT) in IAST Script (satyavedaḥ|) - lūkaḥ - lūkaḥ 12

lūkaḥ 12:13-21

Help us?
Click on verse(s) to share them!
13tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda he guro mayā saha paitṛkaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
14kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?
15anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
16paścād dṛṣṭāntakathāmutthāpya kathayāmāsa, ekasya dhanino bhūmau bahūni śasyāni jātāni|
17tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
18tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
19aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
20re nirbodha adya rātrau tava prāṇāstvatto neṣyante tata etāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
21ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|

Read lūkaḥ 12lūkaḥ 12
Compare lūkaḥ 12:13-21lūkaḥ 12:13-21